SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ चिसं० टीका १८णा ज्ञानावरणदर्शनावरणीयांतरायाणि अधोजातानि अत्र स्थितिबंध माश्रित्याल्पबहुत्वं चिंत्यतेसर्वस्तोको मोहनीयस्य स्थितिबंधः, ततो नामगोत्रयोरसंख्येयगुणः, स्वस्थाने तु तयोः परस्परं तुख्यः, ततोऽपि ज्ञानावरणदर्शनावरणांतरायाणामसंख्येयगुणः, स्वस्थाने तु परस्परं तुल्यः, ततोऽपि वेदनीयस्यासंख्येयगुणः, ततः स्थितिबंधसहस्रेषु गतेषु सत्सु विंशतिकयोर्नामगोत्रयोर संख्येयमागे घातीनि ज्ञानावरणीयादीनि त्रीणि वध्यंते नामगोत्रापेक्षया ज्ञानावरणीयादीनां स्थितिबंधो ऽसंख्येय गुणहीनो जवतीत्यर्थः प्रतापबहुत्वं सर्वस्तोकोमो - हनीयस्य स्थितिबंधः, ततो ज्ञानावरणदर्शनावरणांतरायाणामसंख्येयगुणः, स्वस्थाने तु परस्परं तुल्यः, ततोऽपि नामगोत्रयोरसंख्येयगुणः, स्वस्थाने तु परस्परं तुल्यः, ततोऽपि वेदनीयस्यासंख्येयगुणः ॥ १६४ ॥ ॥ मूलम् ॥ - श्रसंखसमयबधाणु-दीरणा होइ तम्मि कालम्मि || देसे घाइ रसंतो । मणपज्जवअंतरायणं ॥ १६५ ॥ व्याख्या यस्मिन् काले सर्वकर्मणां पब्योपमासंख्येयज्ञागमात्रः स्थितिबंधो जातः तस्मिन् काले असंख्येयसमयबानामुदीरणा जवति कथमेत. Jain Education International -- For Private & Personal Use Only नाग ॥११८णा www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy