________________
पंचसं
नाग ४
टीका
११७॥
त्वं चिंत्यते-सर्वस्तोकं नामगोत्रयोः सत्कर्म, ज्ञानावरणीयादीनां चतुर्णामसंख्येयगुणं, स्व- स्थाने तु परस्परं तुव्यं, ततो मोहनीयस्य संख्ययगुणं, ततः स्थितिबंधसहस्रेषु गतेषु सत्सु एकप्रहारेण एकहेलयैव मोहनीयस्य पढ्योपमासंख्येयत्नागमात्रो, ज्ञानावरणीयादीनां तु संख्येयगुणहीनः स्थितिबंधो नवति, सत्कर्मापि चैवमेव नवति. अत्रास्पबहुत्वमुच्यते-सवस्तोकं नामगोत्रयोः सत्कर्म, ततो मोहनीयस्यासंख्येयगुणं ततोऽपि झानावरणीयादीनां चतुर्णामसंख्येयगुणं, स्वस्थाने तु परस्परं तुल्यं ॥ १६३ ॥
॥ मूलम् ॥-वीसगअसंखन्नागे । मोहं पगन घा तश्यस्स ॥ वीसाण तन घाई। असंखन्नागंमि वनंति ॥ १६५ ॥ व्याख्या-ततः स्थितिबंधसहस्रेषु गतेषु एकहेलयैव विंशतिकयो मगोत्रयोरधस्तादसंख्येयगुणहीनो मोहनीयस्य स्थितिबंधो नवति. अत्र स्थितिबंधमाश्रित्यारपबहुत्वं चिंत्यते-सर्वस्तोको मोहनीयस्य स्थितिबंधः, ततो नामगोत्रयोरसं- ख्ययगुणः, स्वस्थाने तु परस्परं तुल्यः, स्थितितो ज्ञानावरणादीनां चतुर्णामसंख्येयगुणः, स्वस्थाने तु परस्परं तुल्यः. स्थितिबंधसहस्रेष्वतिक्रांतेषु पश्चात्तृतीयस्य वेदनीयस्य घातीनि
१७॥
www.jainelibrary.org
For Private & Personal Use Only
Jain Education International