SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका | ११७८|| ॥ मूलम् ॥ - वीलगती सगमोदारा । संतयं जहकम्मेण संखगुणं ॥ पल्ला संखेजंसो । नागोया तो बंधो || १६२ || व्याख्या -- विंशतिकत्रिंशत्क मोहानां सत्कर्म यथाक्रमं संख्येयगुणं वक्तव्यं, तद्यग्रा – सर्वस्तोकं नामगोत्रयोः सत्कर्म, ततो ज्ञानावरणदर्शनावरणतरायवेदनीयानां संख्येयगुणं, स्वस्याने तु परस्परं तुल्यं, ततोऽपि मोहनीयस्य संख्येयगुणं, मोहनीयस्य पयोपममात्रे स्थितिबंधे जाते सति नामगोत्रयोरन्यः स्थितिबंधोऽसंख्येयगुणनो जवति, पल्योपमासंख्येयनागमात्रो भवतीत्यर्थः अत्र सत्कर्मापेक्षया श्रल्पबहुत्वं चिंत्यते—सर्वस्तोकं नामगोत्रयोः सत्कर्म, ततो ज्ञानावरणदर्शनावरणवेदनीयांतरायाणामसंख्येयगुणं, स्वस्थाने तु परस्परं तुख्यं, ततोऽपि मोहनीयस्य संख्येयगुणं ॥ १६२ ॥ ततः ॥ मूलम् ॥ - एवं तीसापि हु । एक्कपहारेण मोहलीयम्स || तीसगअसंखजागो | विश्बंधो संतयं च जवे ॥ १६३ ॥ व्याख्या - एवं पूर्वोक्तेन प्रकारेण स्थितिबंध सहस्रेष्वतिक्रांतेष्वित्यर्थः, ज्ञानावरणदर्शनावरणवेदनीयांतरायाणां स्थितिबंधोऽसंख्येय गुणहीनो नवति, पल्योपमासंख्येयनागमात्रो भवतीति तात्पर्यार्थः इदानीं च सत्कर्मापेक्षया अल्पबहु Jain Education International For Private & Personal Use Only नाग ॥ ११७८ www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy