________________
पंचसं
टीका
।।११७७॥
यस्य कर्मणो यदा यदा पल्योपमप्रमाणः स्थितिबंधो भवति तस्य तस्य तदा तदा तत्कालादारन्यान्योऽन्यः स्थितिबंधः संख्ये यगुणहीनो जवति ततश्चेदानीं नामगोत्रयोः पब्योपमप्रमाला स्थितिबंधादन्यं स्थितिबंध संख्येयगुणदीनं करोति शेषाणां तु कर्मणां पब्योपमसंख्येयजागहीनं ॥ १६० ॥ ततः-
॥ मूलम् ॥ - एवं तीसारा पुलो । पल्लं मोहस्त होइ हु दिवद्धं ॥ एवं मोहेपनं । सेसायं पल्लसंखंसो ।। १६१ || व्याख्या - एवमुक्तेन प्रकारेण स्थितिबंधसहस्त्रेष्वतिक्रांतेषु त्रिंशतकानां ज्ञानावरणदर्शनावरणवेदनीयांतरायाणां स्थितिबंधं पल्योपमप्रमाणं करोति, मोहनीयस्य तु साईपल्योपममात्रं, ततो ज्ञानावरणीयादीनामन्यः स्थितिबंध: संख्येयगुलाहीनो भवति, मोहनीयस्य तु संख्येयनागहीनः, त एवं पूर्वक्रमेण स्थितिबंधसहस्त्रेष्वतिक्रांतष्वित्यर्थः, मोहनीयस्य स्थितिबंधः पब्योपमप्रमाणो ज़वति, ततो मोहनीयस्याप्यन्यः स्थितिबंधः संख्ये यगुणहीनः प्रवर्त्तते, तदानीं च शेषकर्मणां स्थितिबंधः पढ्योपमसंख्येयनागमात्रप्रमाणो वेदितव्यः || १६१ ।।
१४८
Jain Education International
For Private & Personal Use Only
नाग
॥११७
www.jainelibrary.org