SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ पंचवीसगतीसाणन दिवढं ॥ १५ ॥ व्याख्या-करणस्यानिवृत्तिकरणस्य संख्ययेषु नागेषु ग- नाग ४ तेषु सत्सु, एकस्मिन शेष असंहिचेश्यिादीनां समो बंधः क्रमेण नवति; स चैवं-अनि टीका वृत्तिकरणस्य संख्ये येषु नागेषु गतेष्वेकस्मिन शेषे असंझिपंचेंडियबंधतुल्यः स्थितिबंधो न. वति, तदनंतरं स्थितिखंडपृथक्वे गते सति चतुरिंघियबंधतुल्यः स्थितिबंधः, ततो नूयोऽपि स्थितिखंडपृथक्त्वे गते सति त्रींश्यिबंधतुल्यः स्थितिबंधः, तत एवमेव हीडियबंधतुल्यः, तो तोऽप्येवमेवैकेश्यिबंधतुल्यः, ततोऽपि स्थितिबंधसहस्रेषु गतेषु विंशतिकयोविंशतिसागरोपमकोटीकोटीप्रमाणयोर्नामगोत्रयोरित्यः, पढ्योपममात्रस्थितिबंधो नवति, त्रिंशत्कानां तु ज्ञानावरणदर्शनावरणअंतरायवेदनीयानां साईपल्योपममात्रः ॥ १५ ॥ ॥ मूलम् |-मोहस्स दोणि पल्ला । संतेविहु एवमेव अप्पबहू ॥ पलियमित्तंमि बंधे।। अन्नो संखेङगुणहीणो ॥ १६० ॥ व्याख्या-मोहनीयस्य ौ पढ्योपमौ स्थितिबंधः, स्थि- ॥१६॥ तिसत्कर्मणि चाल्पबहुत्वं बंधक्रमेण वक्तव्यं. तद्यथा-सर्वस्तोकं नामगोत्रयोः, ततो ज्ञानावरणदर्शनावरणवेदनीयांतरायाणां विशेषाधिकं, ततो मोहनीयस्य विशेषाधिकं; तथा यस्य For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy