________________
पंचसंग
टीका
११७५॥
सप्तकर्मणां प्राप्यते, तथाप्यत्र बंधसत्कर्मणी तदपेक्षया असंख्येयगुणहीने दृष्टव्ये, इति वि शेषः, कर्मप्रकृतौ त्वत्र सत्कमतिः सागरोपमकोटी कोटी प्रमाणमुक्तं, बंध स्त्वंतः सागरोपमकोटीप्रमाणः, तदुक्तं - ' अंतोकोडाकोमी | सत्तं अनियहिलो न नदहीणं ॥ बंधो अंतोकोमी ' ॥ मूलम् ॥ - विखं नक्कोसंपि । तस्स पल्लस्ससंखतमनागं || वियखंडबहुसदस्से । सेक्वेक्कं जं जस्सिमो || १५८ ॥ व्याख्या - स्थितिखंममुत्कृष्टमपि पल्योपमसंख्येयनागमात्रं खंडयति, तथा तस्य प्राक्तनबंधस्य पब्योपमसंख्येयनागमात्रं दापयित्वा दापयित्वा अन्यं स्थितिबंधं करोतीति शेषः तत्र यद्यपि सप्तानामपि कर्मणां पल्योपमसंख्येयनागममालो धात उक्तस्तथापि एवं सत्कर्म दृष्टव्यं तद्यश्री - नामगोत्रे सर्वस्तोके दीनस्थितिकत्वात् ततो ज्ञानावरणदर्शनावरणवेदनीयांतरायाणि विशेषाधिकानि, स्वस्थाने तु परस्परं तुब्यानि, ततोऽपि मोहनीयं विशेषाधिक, स्थितिखंड सदस्रेषु च बहुष्वतिक्रांतेषु एकैकं यत्क - रोति तयं मणिष्यामः || १५८ ॥ तदेवाह
॥ मूलम् || - करणस्ससंखजागे । ससे अस लिमाइयासम्मो ॥ बंधो कमेण पल्लं ।
Jain Education International
For Private & Personal Use Only
नाग
११७५ ॥
www.jainelibrary.org