SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ पंचर्स० टीका १११७४॥ शेषं प्रथमोपशमवत् प्रथमापशैमिकसम्यक्त्ववछेदितव्यं ॥ १५५ ॥ ॥ मूलम् ॥ - अंतमुहुत्तान तस्स । विज्ञानसंकेसविसोहिन ॥ पमत्तश्यरत्तणं बहुसो । ( पादोना गाथा ) || १५६ ॥ व्याख्या - अंतरकरणप्रवेशसमयादारभ्यांतर्मुहूर्तेऽतिक्रांते गुसंक्रमावमाने विध्यातसंक्रमस्तस्य सम्यक्त्वस्य जवति किमुक्तं जवति ? विध्यातसंक्रमेण मिथ्यात्वसम्यग्मिथ्यात्वयोर्दलिकं सम्यक्त्वे प्रविशतीति एवं दर्शनमोहनीयत्रितये नृपशांते संक्लेशविशोधिवशात्प्रमत्तत्वमितरच्चाप्रमत्तत्वं बहुशो ऽनेकशोऽनुभूय चारित्रमोहनीयोपशमनाय यतते ॥ १६ ॥ कथमित्याह || मूलम् ॥ - पुरवि तिन्निन करणाई | करेई तज्ञ्यंमि एव पुरा जेन || अंतो कोमा कोडी | बंधंसं तं च सत्तएदं ॥ १५७ ॥ व्याख्या - चारित्रमोहनीयोपशमनार्थं पुनरपि त्रीयाप्रवृत्तापूर्वा निवृत्त्याख्यानि करणानि करोति, करणवक्तव्यता प्राग्वद् दृष्टव्या. केवलमंत्र तृतीये करणे जेदस्तमेव दर्शयति — अंतः कोटीकोटीमानं बंधं सत्कर्म च सप्तानामायुdai करण श्रमसमये करोति, तत्र यद्यपि प्रागुक्तेष्वपि कर लेष्वेतावान् बंधः सत्कर्म च Jain Education International For Private & Personal Use Only नाग ॥ ११७४ www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy