SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ पंचसं०: टीका ॥ ११७३॥ छायुष्कस्य जवति, प्रबन्धायुष्कस्तु रूपकश्रेणिमारोहति यस्तु वेदकसम्यग्दृष्टिः सन्नुपशमश्रेणिं पतिपद्यते सोऽनियतो बायुष्कोऽबधायुष्को वा, स च केषांचिन्मतेनानं तानुबंधिनो विसंयोज्य चतुर्विंशतिसत्कर्मा सन् प्रतिपद्यते, केषांचित्पुनर्म तेनोपशमय्यापि ततो विसं यो जितानंतानुबंधिकषाय उपशमितानुबंधिकषायो वा सन् दर्शनत्रितयमुपशमयति ॥ १५४ ॥ तथा चाद || मूलम् || – श्रहवा दंसणमोहं । पढमं नवसामइत्तु सामने || विश्वा प्रणुदयाणं । पढमहिई आवली नियमा ॥ १५५ ॥ पढमुवसमुवसेसं ( सपादा गाथा ) व्याख्या - अथवेति प्रकारांतरे, प्रादौ दर्शनमोहनीयं रूपयित्वा नृपशमश्रेणिं प्रतिपद्यते, अथवा दर्शनमोदनीयं प्रथममुपशमय्यापि प्रतिपद्यते कथमुपशमय्येत्यत आह- श्रामण्ये संयमे स्थित्वा, उपशमनाविविश्व प्रागुक्तः करणत्रयानुगो वेदितव्यः, नवरमंतरकरणं कुर्वन् अनुदितयोर्मिथ्यात्वसम्यग्मिथ्यात्वयोः प्रथम स्थितिरावलिकामात्रा नियमाद्वेदितव्या, सम्यक्त्वस्य चांतर्मुदूर्तप्रमाणा, उत्कीर्यमाणं च दलिकमंतरकरणे त्रयाणामपि सम्यक्त्वमश्रमस्थितौ प्रक्षिपति, Jain Education International For Private & Personal Use Only नाग ॥११७ www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy