________________
पंचसं०
टीका
११७३॥
॥ मूलम् ॥ —– तश्यचन्रत्रे तम्मित्र । जवंमि सिति दंसणे खीले ॥ जं देवनिरयसंखाछ । चरमदेदेसु ते होंति ।। १५४ ॥ व्याख्या - — तृतीये चतुर्थे तस्मिन् वा जवे कीले दर्श ने दर्शनमोहनीये सिध्यंति जीवाः कुत इत्याह- पयस्मात्कारणात्कीएलसप्तका देवनारकाः संख्येवर्षायुष्केषु जवंति नृत्पद्यंते, चरमदेदेषु वा जवंति चरमदेहा वा जवंति, ततस्तृतीये चतुर्थे तस्मिन् वा जवे सिध्यतीत्युच्यते इयमत्र जावना - — देवगतौ बधायुषस्ते सप्तकक्षयं कृत्वा देवेषु मध्ये नृत्पद्यंते, ये तु नरकेषु बद्धायुष्कास्ते नरकेषु ततो देवन्नवान्नर कनवाहा समागत्य मनुष्या भूत्वा मोक्षं यांतीति तृतीयजुवे सिध्यतीत्युच्यते. ये तु तिर्यङ्मनुष्ये*वसंख्येयवर्षायुष्केषु मध्ये बघायुष्कास्ते सप्तककयं कृत्वा तन्मध्ये नृत्पद्यंते, ततो देवेषु देवजवात्समागत्य मनुष्या भूत्वा मोक्षं यांतीति चतुर्थे नवे सिध्यतीत्यभिधीयते. ये त्ववायुष्काः सप्तकं रूपयंति ते चरमदेहा उच्यते. ते च सप्तकक्षयानंतरं रूपकश्रेणिमेव प्रतिपद्यते, इति तस्मिन्नेव नवे सिध्यंति नक्ता दर्शनमोहनीयस्योपशमना.
संपति चारित्रमोदनीयस्योपशमना जायते सा च कीलसप्तकस्य वैमानिकेष्वेव ब
Jain Education International
For Private & Personal Use Only
नाग
॥११७॥
www.jainelibrary.org