________________
नाग ४
टीका
च लिकमुदयसमयादारच्यासंख्येयगुणतया प्रक्षिपति. तद्यथा-नदयसमये स्तोकं, ततो वि.
तीयसमये असंख्येयगुणं, ततोऽपि तृतीयसमये असंख्येयगुणं, एवं तावशाच्यं यावगुणश्रे
गिशिरः, अत म तत्कीर्यमाणमेव दलिक, ततो न तत्र प्रक्षिपति. चरमे च स्थितिखंडे । १९७१॥, नत्कीर्णे सति असौ कपकः कृतकरण नुच्यते. ॥ १५ ॥
॥ मूलम् ॥–कयकरणो तकाले । कालंपि करे चनसुधि गईसु ॥ वेश्यसेसो सेढी । अन्नयरं वा समारुह ॥ १५३ ॥ व्याख्या-कृतकरणः सन् कश्चित्कालमपि करोति, कृत्वा च तत्कालं चतसृणां गतीनामन्यतमस्यां गतावुत्पद्यते, तदेवं प्रस्थापको मनुष्यः, निष्टापक स्तु चतसृष्वपि गतिषु नवति. नक्तं च-' पध्वणा न मणुस्लो । निव्वगो होइ चनसुवि
गईसु' यदि पुनस्तदानीं कालं न करोति, तर्हि वेदितशेषोऽनुनवितसम्यक्त्वशेषः दायिकसयस म्यग्दृष्टिः सन् अन्यतरां श्रेणिं कपकश्रेणिमुपशमश्रोणं वा समारोहति. वैमानिकेष्वेव ब
हायुष्क नपशमश्रेणिं, अबज्ञायुष्कस्तु कपकश्रेणिं, चतुर्गतिबज्ञायुष्कस्तु न कामपि श्रेणिमित्यर्थः ॥ १५३ ॥ अयोध्येत कीणसप्तकः कतिमे नवे मोदमुपयाति ? नुच्यते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org