SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ नाग ४ टीका च लिकमुदयसमयादारच्यासंख्येयगुणतया प्रक्षिपति. तद्यथा-नदयसमये स्तोकं, ततो वि. तीयसमये असंख्येयगुणं, ततोऽपि तृतीयसमये असंख्येयगुणं, एवं तावशाच्यं यावगुणश्रे गिशिरः, अत म तत्कीर्यमाणमेव दलिक, ततो न तत्र प्रक्षिपति. चरमे च स्थितिखंडे । १९७१॥, नत्कीर्णे सति असौ कपकः कृतकरण नुच्यते. ॥ १५ ॥ ॥ मूलम् ॥–कयकरणो तकाले । कालंपि करे चनसुधि गईसु ॥ वेश्यसेसो सेढी । अन्नयरं वा समारुह ॥ १५३ ॥ व्याख्या-कृतकरणः सन् कश्चित्कालमपि करोति, कृत्वा च तत्कालं चतसृणां गतीनामन्यतमस्यां गतावुत्पद्यते, तदेवं प्रस्थापको मनुष्यः, निष्टापक स्तु चतसृष्वपि गतिषु नवति. नक्तं च-' पध्वणा न मणुस्लो । निव्वगो होइ चनसुवि गईसु' यदि पुनस्तदानीं कालं न करोति, तर्हि वेदितशेषोऽनुनवितसम्यक्त्वशेषः दायिकसयस म्यग्दृष्टिः सन् अन्यतरां श्रेणिं कपकश्रेणिमुपशमश्रोणं वा समारोहति. वैमानिकेष्वेव ब हायुष्क नपशमश्रेणिं, अबज्ञायुष्कस्तु कपकश्रेणिं, चतुर्गतिबज्ञायुष्कस्तु न कामपि श्रेणिमित्यर्थः ॥ १५३ ॥ अयोध्येत कीणसप्तकः कतिमे नवे मोदमुपयाति ? नुच्यते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy