________________
पंचर्स०
टीका
११७०॥
॥ मूलम् |
अंतमुहुतियखमं । तत्तो नक्किरइ नदयसमयान || निस्किवई असंखगुणं । जा गुणसेढी परेदी ॥ १५१ ॥ व्याख्या - ततो निश्चयनयमतेन रूपकत्वज्ञवनादूर्ध्वं सम्यक्त्वस्य स्थितिखंड मंतर्मुहूर्तप्रमाणमुत्किरति घातयति, तद्दलिकं हृदयसमयादारज्य प्रक्षिपति तच्चैवमुदयसमये स्तोकं, ततो द्वितीयसमये असंख्येयगुणं, ततोऽपि तृतीयसमये असंख्येयगुणं, एवं तावद्दक्तव्यं यावकुलश्रेणीशिरः, तत ऊर्ध्वं विशेषहीनं विशेषहीनं तावद्याव चरमा स्थितिः ॥ १५१ ॥
॥ मूत्रम् ॥ - नक्किर असंखगुणं । जाव दुचरिमंपि अंतिमे खंडे || संखेऊं तो खंड5 | गुणसेढीए तदा देइ ॥ १५२ ॥ व्याख्या - ततो द्वितीय स्थितिखंड मंतर्मुहूर्तप्रमाणं पूर्व - स्मादसंख्येयगुणं त्रिति खंडयनि, प्रागुक्तप्रकारेण च नदयसमयादारत्र्य निक्षिपति एवं पूर्वस्मात्पूर्वस्मादसंख्येयगुणं स्थितिखंममुत्किरन तावक्तव्यो यावद् हिचरमं स्थितिखंमं विचरमाच्च स्थितिखंमादंतिमं स्थितिखंड संख्येयगुणं, तस्मिंश्चांतिमे स्थितिखमे खंड्यमाने संख्येयं जागं गुणश्रेण्याः खंडयति, अन्याश्च तदुपरितनी: संख्येयगुणाः स्थितीरुत्कीर्य तद
Jain Education International
For Private & Personal Use Only
नाग
॥११७॥
www.jainelibrary.org