SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ पंचर्स० टीका ११७०॥ ॥ मूलम् | अंतमुहुतियखमं । तत्तो नक्किरइ नदयसमयान || निस्किवई असंखगुणं । जा गुणसेढी परेदी ॥ १५१ ॥ व्याख्या - ततो निश्चयनयमतेन रूपकत्वज्ञवनादूर्ध्वं सम्यक्त्वस्य स्थितिखंड मंतर्मुहूर्तप्रमाणमुत्किरति घातयति, तद्दलिकं हृदयसमयादारज्य प्रक्षिपति तच्चैवमुदयसमये स्तोकं, ततो द्वितीयसमये असंख्येयगुणं, ततोऽपि तृतीयसमये असंख्येयगुणं, एवं तावद्दक्तव्यं यावकुलश्रेणीशिरः, तत ऊर्ध्वं विशेषहीनं विशेषहीनं तावद्याव चरमा स्थितिः ॥ १५१ ॥ ॥ मूत्रम् ॥ - नक्किर असंखगुणं । जाव दुचरिमंपि अंतिमे खंडे || संखेऊं तो खंड5 | गुणसेढीए तदा देइ ॥ १५२ ॥ व्याख्या - ततो द्वितीय स्थितिखंड मंतर्मुहूर्तप्रमाणं पूर्व - स्मादसंख्येयगुणं त्रिति खंडयनि, प्रागुक्तप्रकारेण च नदयसमयादारत्र्य निक्षिपति एवं पूर्वस्मात्पूर्वस्मादसंख्येयगुणं स्थितिखंममुत्किरन तावक्तव्यो यावद् हिचरमं स्थितिखंमं विचरमाच्च स्थितिखंमादंतिमं स्थितिखंड संख्येयगुणं, तस्मिंश्चांतिमे स्थितिखमे खंड्यमाने संख्येयं जागं गुणश्रेण्याः खंडयति, अन्याश्च तदुपरितनी: संख्येयगुणाः स्थितीरुत्कीर्य तद Jain Education International For Private & Personal Use Only नाग ॥११७॥ www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy