SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ पंचसं नाग । टीका ॥११६॥ ॥ मूलम ॥ तनो बहुखंडंते । खंड नदयावलीरहियमिजं ॥ तत्तो असंखनागा । स- म्मामीसाण खंडेश ॥ १५० ।। व्याख्या-ततोऽनेन विधिना स्थितिखंमानां प्रनूतानामंतेनदयावलिकारहितं सकलमपि मिथ्यात्वं खंझयति विनाशयति. तदानी च सम्यक्त्वसम्यग्मिथ्यात्वयोर्दलिकं पढ्योपमासंख्येयनागमात्रमवतिष्टति. अमूनि च स्थितिखंमानि खंड्यमानानि मिथ्यात्वसत्कानि सम्यक्त्वसम्यग्मिथ्यात्वयोः प्रक्षिपति, सम्यग्मिथ्यात्वसत्कानि सभ्यक्वे, सम्यक्त्वसत्कानि त्ववस्तात्स्वस्याने इति. तदपि च मिथ्यात्वदलिकमावलिकामात्र स्तिबुकसंक्रमण सम्यत्वे प्रक्षिपति. मिथ्यात्वस्य चावलिकामात्रायां स्थितौ सत्यां, तत कर्च सम्यक्त्वसम्यग्मिथ्यात्वयोरसंख्येयान नागान खंडंयति एकोऽवशिष्यते. ततस्तस्याप्यसंख्येयान नागान खंडयति, एकं मुंचति. एवं कतिपयेषु स्थितिखंभेषु गतेषु सम्यग्मिथ्यात्वमावलिकामात्रं जातं, तदानी च सम्यक्त्वस्य स्थितिसत्कर्म वर्षाष्टकप्रमाणं विद्यते, स चा. वर्षप्रमाणसम्यक्त्वसत्कर्मा तत्काले सकलप्रत्यूहापगमतो निश्चयनयमतेन दर्शनमोहनीय. स्य रूपक नच्यते ॥ १५ ॥ NA १४७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy