________________
पंचसं
टीका
११६८॥
ख्या- निवृत्तिकरणादारभ्य क्रमशोऽपिं चैश्यि चतुरिंडिया दितुल्यं स्थितिसत्कर्म वक्तव्यं. एकैकस्मिांतरे स्थितिखंडसहस्राणि स्थितिघातसहस्राणि व्रजंति, जावना प्रागेव कृता. एवं पल्योपमसंख्येयनागमात्रे दर्शनमोहनीयत्रितयस्य सत्कर्मणि जाते सति यद्भवति तत्सांप्रतमुच्यते ॥ १४७ ॥ १४८ ॥
॥ मूलम् ॥ संखेज्जासं खिज्जा | जागा खंमेइ सदससो तेवि || तो मिस्स असंखा । संखिज्जा सम्ममीसाणं ॥ १४९ ॥ व्याख्या - पल्योपमसंख्येयनागमात्रस्थितिके दर्शनमोहनत्र जाते सति संख्येयान् जागान खंडयति इयमत्र जावना - पब्योपमसंख्येयजागमात्रस्य स्थितिसत्कर्मण एकं संख्येयनागं मुक्त्वा शेषानशेषानपि संख्येयान् नागान् त्रयाणामपि मिथ्यात्वादीनां विनाशयति ततः प्राग्मुक्तस्य संख्येयनागस्य एकं संख्येयजागं मुक्त्वा शेषानपि संख्येयान् जागान् विनाशयति एवं ते संख्येयनागाः खंड्यमानाः सहशोऽपि व्रजेति ततो मिथ्यात्वस्यासंख्येयान् जागान खंडयति, सम्यक्त्वसम्यग्मिथ्यात्वयोस्तु संख्येयान् जागान् ॥ १४९ ॥
Jain Education International
For Private & Personal Use Only
नाग ४
॥१२६
www.jainelibrary.org