________________
ईनाम
टीका
पंचसं अपूर्वं च स्थितिबंध कर्नुमारनते ॥ १४६ ॥
A ॥मूलम || देसुवसुमणनिकायण-निदत्तिरहियं च होश दिछितिगं ॥ ( गाथाई )
- व्याख्या-अनिवृनिकरणप्रश्रमसमये एव च देशोपशमनानिकाचनानिधत्तिरहितं दर्शनत्रि. ॥११६॥ के नवति. देशोपशमनादीनां त्रयाणां करणानां मध्ये नैकमपि तदानीं दर्शनत्रिकस्य करणं
प्रवर्तते इत्यर्थः. दर्शनमोहनीयविकस्य च स्थितिसत्कर्मस्थितिघातादिन्निर्घात्यमानमसंझिपंचेंशियस्थितिसत्कर्मसमानं नवति. ततः स्थितिखंडसहस्रपृथक्त्वे गते सति तु चतुरिंश्यिस्थितिसत्कर्मसमानं, ततोऽपि तावन्मात्रेषु खंडेषु गतेषु त्रीयिस्थितिसत्कर्मसमानं, ततोऽपि तावन्मात्रेषु खंडेषु गतेषु हश्यिस्थितिसत्कर्मसमानं, ततोऽपि तावन्मात्रेषु खंडेषु गतेष्वेकेंदियस्थितिसत्कर्मसमानं, ततोऽपि तावन्मात्रेषु खंभेषु गतेषु पल्योपमसंख्येयत्नागमात्रप्रमाणं ) नवति ॥ एतदेवाह
॥ मूलम् |-कमसो असणिचनारे-दिया तुलं च ठिश संतं ॥ १७ ॥ विखंडसरहस्साई । एक्केके अंतरंमि गर्छति ॥ पलिनवमसंखसे । दसणसंते तन जाए !! १४७ ।। व्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org