SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ईनाम टीका पंचसं अपूर्वं च स्थितिबंध कर्नुमारनते ॥ १४६ ॥ A ॥मूलम || देसुवसुमणनिकायण-निदत्तिरहियं च होश दिछितिगं ॥ ( गाथाई ) - व्याख्या-अनिवृनिकरणप्रश्रमसमये एव च देशोपशमनानिकाचनानिधत्तिरहितं दर्शनत्रि. ॥११६॥ के नवति. देशोपशमनादीनां त्रयाणां करणानां मध्ये नैकमपि तदानीं दर्शनत्रिकस्य करणं प्रवर्तते इत्यर्थः. दर्शनमोहनीयविकस्य च स्थितिसत्कर्मस्थितिघातादिन्निर्घात्यमानमसंझिपंचेंशियस्थितिसत्कर्मसमानं नवति. ततः स्थितिखंडसहस्रपृथक्त्वे गते सति तु चतुरिंश्यिस्थितिसत्कर्मसमानं, ततोऽपि तावन्मात्रेषु खंडेषु गतेषु त्रीयिस्थितिसत्कर्मसमानं, ततोऽपि तावन्मात्रेषु खंडेषु गतेषु हश्यिस्थितिसत्कर्मसमानं, ततोऽपि तावन्मात्रेषु खंडेषु गतेष्वेकेंदियस्थितिसत्कर्मसमानं, ततोऽपि तावन्मात्रेषु खंभेषु गतेषु पल्योपमसंख्येयत्नागमात्रप्रमाणं ) नवति ॥ एतदेवाह ॥ मूलम् |-कमसो असणिचनारे-दिया तुलं च ठिश संतं ॥ १७ ॥ विखंडसरहस्साई । एक्केके अंतरंमि गर्छति ॥ पलिनवमसंखसे । दसणसंते तन जाए !! १४७ ।। व्या Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy