________________
जाग ४
पंच तथा चाह
A ॥ मूलम् ॥-अपुचकरणसमगं । गुणनवलणं करे दोएईपि ॥ (गाथाई) व्याख्याटीका
अपूर्वकरणसमकं अपूर्वकरणप्रथमसमयादारयेत्यः , गुणसंक्रममुहलनं च योरनुदितयो1११६॥ मिथ्यात्वयोः करोति ॥
॥ मूत्रम् ॥-तकरणाई जंतं । सिंतसंखन्नागोंतं ॥ १४५ ॥ ( गायाई ) व्याख्यातत्करणादावपूर्वकरणादौ यस्थितिसत्कर्मातीत, तत्तस्यैव करणस्यांते चरमसमये संख्ये यत्नाIM गमात्रं नवति, प्रश्रमसमयापेक्रया संख्येयगुणहीनं नवतीत्यर्थः ॥ १५ ॥
॥ मूलम् ।।-एवं हि बंधोवि दु । पविसइ अनियट्टिकरणसमयम्मि ॥ अपुवं गुणसेटिंविऽ । रसकंझाणि बंधं च ॥ १४६ ॥ व्याख्या-एवमनेन प्रकारेण स्थितिसत्कर्मन्यायेन स्थितिबंधोऽपि वेदितव्यः, अपूर्वकरणप्रश्रमसमये यावान् स्थितिबंध आसीत्, तदपेक्षया तस्यैवापूर्वकरणस्य चरमसमये संख्येयगुणहीनो नवतीत्यर्थः, ततोऽनिवृनिकरणसमये प्रविशति, तत्र च प्रविष्टः सन् प्रश्रमसमयादेवारज्याऽपूर्वी गुणश्रेणिं अपूर्व स्थितिघात रसघातं,
॥११६६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org