SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ जाग ४ पंच तथा चाह A ॥ मूलम् ॥-अपुचकरणसमगं । गुणनवलणं करे दोएईपि ॥ (गाथाई) व्याख्याटीका अपूर्वकरणसमकं अपूर्वकरणप्रथमसमयादारयेत्यः , गुणसंक्रममुहलनं च योरनुदितयो1११६॥ मिथ्यात्वयोः करोति ॥ ॥ मूत्रम् ॥-तकरणाई जंतं । सिंतसंखन्नागोंतं ॥ १४५ ॥ ( गायाई ) व्याख्यातत्करणादावपूर्वकरणादौ यस्थितिसत्कर्मातीत, तत्तस्यैव करणस्यांते चरमसमये संख्ये यत्नाIM गमात्रं नवति, प्रश्रमसमयापेक्रया संख्येयगुणहीनं नवतीत्यर्थः ॥ १५ ॥ ॥ मूलम् ।।-एवं हि बंधोवि दु । पविसइ अनियट्टिकरणसमयम्मि ॥ अपुवं गुणसेटिंविऽ । रसकंझाणि बंधं च ॥ १४६ ॥ व्याख्या-एवमनेन प्रकारेण स्थितिसत्कर्मन्यायेन स्थितिबंधोऽपि वेदितव्यः, अपूर्वकरणप्रश्रमसमये यावान् स्थितिबंध आसीत्, तदपेक्षया तस्यैवापूर्वकरणस्य चरमसमये संख्येयगुणहीनो नवतीत्यर्थः, ततोऽनिवृनिकरणसमये प्रविशति, तत्र च प्रविष्टः सन् प्रश्रमसमयादेवारज्याऽपूर्वी गुणश्रेणिं अपूर्व स्थितिघात रसघातं, ॥११६६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy