________________
पंचसं०
टीका
॥१६५॥
ते तन्मतेनोपशमनाविविः मशीतिवृनेः सप्ततिकावृत्तेर्वा वसेयः ॥ १४३ ॥ संप्रति दर्शनमोहनीयकपणाविधिमाद
॥ मूत्रम् ॥ -- दंसण खवणस्सरिहो । जिएकाली न पुमडवासुवरिं ॥ शासकमा कराई | करियगुणसंकमं तदय || १४४ ॥ व्याख्या - दर्शनं मिथ्यात्व सम्यग्मिथ्यात्वसम्यत्वरूपं तस्य कृपणा, तस्या अर्दो योग्यो जिनकालीयो जिन विहरणकाल संभवी प्रथम संदननी च ' मत्ति ' मनुष्यगतौ वर्तमानो जीवो वर्षाष्टकस्योपरि वर्त्तमानोऽनंतानुबंधिविसंयोजनक्रमेण यथाप्रवृत्तादीनि त्रीणि करणानि, तथा गुणसंक्रमं च कृत्वा साकल्येन कपयति इयमत्र जावना - दर्शन मोहनीयपणार्थमभ्युद्यतस्त्रीणि करणानि करोति, तद्यथायथाप्रवृत्त कर रामपूर्वकरणमनिवृत्तिकरणं च एतानि च त्रीण्यपि करणानि प्रागिव वक्तव्यानि. नवरमपूर्वकरणस्य प्रश्रमसमये एव गुणसंक्रमेण मिथ्यात्वसम्यग्मिथ्यात्वयोर्द लिकं सम्यक्त्वे प्रक्षिपति उछलनासंक्रममपि तयोरेवमारजते, तद्यथा - प्रथमं स्थितिखमं बृहत्तरं घातयति, ततो द्वितीयं विशेषहीनं, एवं तावद्दक्तव्यं यावदपूर्वकरणचरमसमयः || १४४ ||
Jain Education International
For Private & Personal Use Only
नाग ४
॥ १२६
www.jainelibrary.org