________________
पंचसं
टीका
११६४॥
विरतसम्यग्दृष्टयश्चतुर्गतिका अपि देशविरतास्तियैचो वा मनुष्या वा सर्वविरतास्तु मनुष्याः संयोजनान् अनंतानुबंधिनो वियोजयंति नाशयंति, न पुनरत्रांतरकरणं कुर्वेति, तदजावाच्च प्रथमस्थितिमपि न कुर्वेति अंतरकरणस्य ह्यस्तनी स्थितिः प्रथमस्थितिरित्युच्यते द्वितीया तु द्वितीया, ततोंतरकरणकरणानावे प्रश्रमस्थितिमपि न कुर्वेतीति । १४२। अत्रैव विशेषमाह
॥ मूत्रम् || -नवरिगे करणदुगे । दलियं गुणसंकमेण तेसिं तु ॥ नासेइ तन पचा । अंतमुहुत्तासज्ञावन्वो || १४३ ॥ व्याख्या - उपरितने करहि अपूर्वकरणानिवृत्तिकरणाख्ये, तेषामनंतानुबंधिनां दलिकं परमाण्वात्मकं गुणसंक्रमे पोइलनासंक्रमानुविद्धेन नाशयति, शेषकायत्वेन स्थापयति श्रनिवृत्तिकरणे च वर्तमानः सन् गुणसंक्रमानुविलेनो छलनासंक्रमेन निरवशेषान् विनाशयति, किंल्वधस्तादावलिकामात्रं मुंचति, तदपि च स्तिबुकसंक्रमेएस वेद्यमानसु प्रकृतिषु संक्रमयति, ततोंतर्मुहूर्तात्परतोऽनिवृत्तिकरण पर्यवसाने शेषकर्मणामपिस्थितिघातरसघात गुणश्रेणयो न जवंति, किंतु स्वनावस्थ एव भवति चतुर्विंशतिसत्कर्मा. देवमुक्तातानुबंधिनां त्रिसंयोजना. ये त्वाचार्या अनंतानुबंधिनामुपशमनामपि मन्यं
Jain Education International
For Private & Personal Use Only
नाग ४
॥११६४॥
www.jainelibrary.org