________________
पंचसं
नाग ४
टीका
११६३॥
साढ़े तनयं स्यश् ॥ ११ ॥ व्याख्या-परिणामप्रत्ययेन परिणामात्कारणाचतुर्विधं चत्वा- रः प्रकारा यया नवंति, एवं हीयते वईते वा गुणश्रेणिरिति विन्नक्तिपरिणामेन संबध्यते. इदमुक्तं नवति-यदि दीयमानः परिणामो नवति, तर्हि तथा तथा परिणामहानिमधिकत्य गुणश्रेणिश्चतुर्घा हीयते, तद्यथा-कदाचिदसंख्येयन्नागेन, कदाचित्संख्येय नागेन, कदाचित्संख्येयगुणेन, कदाचिदसंख्येयगुणेन. अथ परिणामः प्रतिसमयं प्रवाईते, तर्हि तत्परिणामानुसारेण गुणश्रेणिरप्युक्तप्रकारेण वईते. यदि पुनरवस्थितपरिणामो नवति, तर्हि तावन्मात्रामेव गुणश्रेणिमारचयति. एषा चैवं दलिकापेक्षया दृष्टव्या, कालतः पुनः सर्वदापि तावन्मात्रेणैव, यावच्च देशविरतिं सर्वविरतिं वा परिपालयति तावणश्रेणिमपि समये करो. ति. तदेवमुक्तो देशविरतिसर्वविरतिलानः ॥१४॥ संप्रत्यनंतानुवंधिनां विसंयोजना नण्यते
॥मूलम् ॥-सम्मुप्पायणविहिणा । चनगश्या सम्मदिठिपऊत्ता ॥ संजोयणावि जो| एत्ति । ननण पढमठियं करेंति ॥ १४ ॥ व्याख्या-सम्यक्त्वोत्पादविधिना सम्यक्त्वोत्पादनणितकरणत्रयरूपेण प्रकारेण चतुर्गतिकाः सम्यग्दृष्टयो वेदकसम्यग्दृष्टयः पर्याप्ताः, तत्रा
॥११६३
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International