________________
११६शा
वति, कोऽप्यवस्थितपरिणामः, कोऽपि हीयमानपरिणामः, ततो यदि प्रवईमानपरिणामो नरनाग ४ वति, तत ऊर्ध्वमपि गुणश्रेणिं प्रवईमानां करोति. अश्य दीयमानपरिणामस्तर्हि दीयमानां, अवस्थितपरिणामश्चावस्थितां, स्वन्नावस्थे हीनपरिणामे वा देशविरते सर्वविरते वा स्थितिघातरसघातौ न नवतः ॥ १३ ॥
॥ मूलम् ॥–परिणामपवएणं । गमागमं कुण करणरहिनवि ॥ प्रानोगनछचरणो। करणे काळग पावे ॥ १० ॥ व्याख्या-परिणामप्रत्ययतः कथंचित्परिणामहासात्कारणा. तू देशविरतो विरतिं प्रतिपन्नः, सर्वविरतो वा देशविरतिमविरतिं वा, ततः स न्योऽपि तां पूर्वप्रतिपन्नां देशविरतिं सर्वविरतिं वा करणरहितोऽपि प्रतिपद्यते. एवमकृतकरणोऽनेकशोऽपगमागमं करोति. यः पुनरानोगतोऽप्रतिपत्त्या नष्टचरणो देशविरतेः सर्वविरतेर्वा परिभ्रष्टो मिथ्यात्वं च गतो नूयोऽपि जघन्येनांतर्मुहूर्नेन कालेन, नत्कर्षतः प्रनूतेन कालेन पूर्वप्रति- ॥११६श पन्नामपि देशविरतिं सर्वविरतिं वा नक्तप्रकारेण करणेन कृत्वा करणझ्यपुरस्सरमेव प्रतिपद्यते. .. ॥मूलम् ॥-परिणामपञ्चएणं । चनविहं हाइ वट्ट वावि ॥ परिणामवयाए । गुण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org