SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ११६शा वति, कोऽप्यवस्थितपरिणामः, कोऽपि हीयमानपरिणामः, ततो यदि प्रवईमानपरिणामो नरनाग ४ वति, तत ऊर्ध्वमपि गुणश्रेणिं प्रवईमानां करोति. अश्य दीयमानपरिणामस्तर्हि दीयमानां, अवस्थितपरिणामश्चावस्थितां, स्वन्नावस्थे हीनपरिणामे वा देशविरते सर्वविरते वा स्थितिघातरसघातौ न नवतः ॥ १३ ॥ ॥ मूलम् ॥–परिणामपवएणं । गमागमं कुण करणरहिनवि ॥ प्रानोगनछचरणो। करणे काळग पावे ॥ १० ॥ व्याख्या-परिणामप्रत्ययतः कथंचित्परिणामहासात्कारणा. तू देशविरतो विरतिं प्रतिपन्नः, सर्वविरतो वा देशविरतिमविरतिं वा, ततः स न्योऽपि तां पूर्वप्रतिपन्नां देशविरतिं सर्वविरतिं वा करणरहितोऽपि प्रतिपद्यते. एवमकृतकरणोऽनेकशोऽपगमागमं करोति. यः पुनरानोगतोऽप्रतिपत्त्या नष्टचरणो देशविरतेः सर्वविरतेर्वा परिभ्रष्टो मिथ्यात्वं च गतो नूयोऽपि जघन्येनांतर्मुहूर्नेन कालेन, नत्कर्षतः प्रनूतेन कालेन पूर्वप्रति- ॥११६श पन्नामपि देशविरतिं सर्वविरतिं वा नक्तप्रकारेण करणेन कृत्वा करणझ्यपुरस्सरमेव प्रतिपद्यते. .. ॥मूलम् ॥-परिणामपञ्चएणं । चनविहं हाइ वट्ट वावि ॥ परिणामवयाए । गुण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy