________________
पंचसं०
टीका
॥११६१ ॥
शविर तिसर्ववित्योर्लाने तृतीयमनिवृत्तिकरणं न जवति ? उच्यते - इह करण कालात्प्रागप्यंतर्मुहूर्त्तकालं यावत्प्रतिसमयमनंतगुणवृश्या विशुद्ध्या प्रवर्द्धमानोऽशुजानां कर्मणामनुना - गं स्थानकं करोतीत्यादि तदेव वक्तव्यं यावत् यथाप्रवृत्तकरणं, तदपि च तथैव वक्तव्यं, ततोऽपूर्वकरणं, तदपि च तथैव, नवरमिह गुणश्रेणिर्नवक्तव्या; अपूर्वकरणायां च परिलमातायामनंतरसमये नियमाद्देशविरतिं सर्ववितिं वा प्रतिपद्यते, ततोऽनिवृत्तिकरणं तृतीयमिद नावाप्यते ॥ १३८ ॥
|| मूलम् ॥ - नदयावलिया नृप्पिं । गुणसेढी कुलइ सह चरितेा ॥ अंतो असंखगुलाए । तत्तियं वढए कालं || १३५ || व्याख्या - कराइये व्यतिक्रांते नदयावलिकाया परि सह चारित्रेण देशचारित्रेण सर्वचारित्रेण वा समकालं प्रतिसमयमसंख्येयगुणनया गुणश्रेणिमंतर्मुहूर्त कालं यावत्करोतिः कस्मादंतर्मुहूर्त्तं कालं यावकुलश्रेोगं करोति ? परतो - ऽपि नेत्यत आह-' तत्तियं वहुए कालं ' यतस्तावन्मात्र मंतर्मुहूर्त्तकालं यावदतश्यं वर्धते प्रवर्धमानपरिणामो भवति, तत नुर्ध्वं त्वनियमः, तथाहि — कोऽपि प्रवर्द्धमानपरिणामो ज.
Jain Education International
१४६
For Private & Personal Use Only
भाग ४
॥ १२६१
www.jainelibrary.org