SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ टीका पंचसं सम्यपालनानावः, तत आयेषु सप्तसु नंगेषु वर्तमानो नियमादविरतः, चरमे तु नंगे इनाग वर्तमानो देशतो विरतेदेशविरतः, स चानेकप्रकारस्तद्यथा-कोऽप्येकाणुव्रती, कोऽपि क्ष्य णुव्रती, एवं यावत्कर्षतः परिपूर्णवादशव्रतधारी प्रत्याख्यातसकलसावद्यकर्मा केवलमनुम।११६॥ तिमात्रसेवकः, अनुमतिरपि त्रिधा, तद्यथा प्रतिसेवनानुमतिः प्रतिश्रवणानुमतिः संवासानुम सतिश्च. तत्र यः स्वयं परैर्वा कृतं पापं श्लाघते, सावद्यारंनोपपत्रं वा अशनाद्युपभुक्ते, तस्य प्र. तिसेवनानुमतिः. यदा तु पुत्रादिन्निः कृतं पापं शृणोति, श्रुत्वा चानुमतते, न च प्रतिषेधति, तदा प्रतिश्रवणानुमतिः. यदा पुनः सावद्यारंन्नप्रवृत्तेषु पुत्रादिषु केवलममत्वमात्रयुक्तो नवति, नान्यत्किंचित्प्रतिशृणोति श्लाघते वा, तदा संवासानुमतिः, तत्र संवासानुमतिमात्रमेव यः सेवते, स चरमो देशविरतः, स चान्यसर्वश्रावकाणां गुणोनमः, यः पुनः संवासानुमते- रपि विरतः स सर्वविरत उच्यते. अनयोश्च योर्देशविरतिसर्वविरत्योरन्यतरां विरतिमादिमे- ॥१६॥ न यथाप्रवृत्तापूर्वाख्येन करणचिकेन प्रतिपद्यते, इद यद्यविरतः सन् यथोक्ते हे करणे करोति, ततो देशविरतिं सर्वविरतिं वा प्रतिपद्यते; अथ देशविरतस्तर्हि विरतमेव. अथ कस्माद्दे. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy