SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ नाग टीका |११५ पंचसं० । चरितमोहस्स चेति ॥ १३७ ॥ व्याख्या-वेदकसम्यग्दृष्टयः कायोपशमिकसम्यक्त्वाः प. परित्यक्तसंक्लेशा विशोध्यायां च वर्तमाना अयतादयोऽविरतादयोऽविरतदेशविरतसविरता श्चारित्रमोहनीयस्योपशमं नपशमार्थ करणहिकेन यथाप्रवृत्तापूर्वाख्येन यथायोगं चेष्टते, अनुचरा नवंति. तृतीयेन तु करणेन साक्षाऽपशमका एव नवंतीति करणहिकेन चेष्टंत इत्यु. तं. ॥ १७ ॥ संप्रत्येतेषामेवाविरतादीनां लक्षणमाह ॥ मूलम् ।।-जाणणगहणणुपालण-विरन विरईश अविरनन्नसि ॥ आश्मकरणदुगे. एणं । पडिवर दोएहमन्त्रयरं ।। १३० ॥ व्याख्या-विरतेर्यद् ज्ञानं ग्रहणं पालनं च, तैः कत्वा विरतो नवति, तत्र यस्त्रिविधं त्रिविधेन सावद्याधितः स सर्वविरतः, यस्तु देशतो वि. । रतः स देशविरतः, ज्ञानग्रहणपालनरूपशुजन्नंगव्य तिरेकेण चान्येषु नंगेषु वर्तमानोऽविरतः, श्यमत्र नावना-इह ज्ञानग्रहणपालनरूपैस्विनिः पदैरष्टौ नंगाः, तत्र चायेषु नियमादविरतो, यतो व्रतानि धुणाकरन्यायेन पालितान्यपि न फलवंति नवंति, किं तु सम्यग्ज्ञानसम्यग्ग्रहणपुरस्सरं पालितानि, तत्रायेषु चतुर्षु सम्यग्ज्ञानानावः, नत्तरेषु च त्रिषु सम्यग्ग्रह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy