________________
पंचसं
टीका
| ११५८॥
कोइ । जाइ सासायगेत्तंपि ॥ १३५ ॥ व्याख्या - नृपशांताद्वायां जघन्यतः समयशेषायामुत्कर्षतः षडावलिकाशेपायामशुनपरिणामतो अनंतानुबंध्युदयलक्षणात् कश्वित्सासादनत्वमपियाति प्रतिपद्यते स च नियमात्तदनंतरं मिथ्यात्वमेव प्रतिपद्यते ॥ १३५ ॥
॥ मूलम् ॥ - समां समगं । सवं देतं च कोइ पडिवज्जे || नवसंतदंसणी सो । - तरकर जाव || १३६ ॥ व्याख्या – सम्यक्त्वेनोपशमिकसम्यक्त्वेन समं कोऽपि कश्वित्सर्वविरतिं देशविरतिं वा प्रतिपद्यते, तदुक्तं शतकवृदच्चूल - ' नवसम्मसम्मदिधि अंतरकरणे विन कोइ देसविरईपि लनेर, कोइ पमत्तापमत्तज्ञापि, सासायलो पुरा न किंपि लनेति' नृपशांतदर्शनश्चोपशमिकसम्यग्दृष्टिश्च तावदवगंतव्यो यावदंतरकरणे स्थितोऽवतिष्ठत इति, तदेवं कृता सम्यक्त्वोत्पादप्ररूपणा ॥ १३६ ॥ संप्रति चारित्रमोहनीयस्योपशमना यथोक्तक्रमेण विस्तरेणानिधातव्या, चारित्रमोहनीयस्य चोपशमको वेदकसम्यग्दृष्टिरयतो देशयतः सर्वविरतो वा प्रवर्द्धमानशुनपरिणामः तथा चाह
॥ मूलम् || - वेगसम्मदिन । सोही अाए अजयमाईया ॥ करणडुगेण नवसम्मं
Jain Education International
For Private & Personal Use Only
नाग
॥११५
www.jainelibrary.org