SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ पंचसं _ नाग । टीका ११५७ वति. ननराईस्य त्वकरयोजना इयं-मिथ्यात्वस्य एकध्यावलिकाशेषायां प्रप्रमस्थितौ य- यासंख्यं स्थितिघातरसघातौ गुणश्रेणिश्च तिष्टंतीति ॥ १३ ॥ ॥ मूलम् ॥-नवसंता अंते । विहीए नक्कट्टियस्स दलियस्त ॥ अनवसाणविसेसा । एकरसुदन नवे तिएहं ॥ १३ ॥ व्याख्या-नपशांताशया औपशमिकसम्यक्त्वाक्षाया अंते पर्यंते किंचित्समधिकावलिकाशेषे वर्तमानस्त्रयाणामपि हितीयस्थितिगतानां सम्यक्त्वादिपुंजानां दलिकमध्यवसायविशेषेण समाकृष्यांतरकरणे पर्यंतावलिकायां प्रतिपति; तत्र प्रश्रमसमये प्रनूतं, हितोयसमये स्तोकतरं, एवं तावहाच्यं यावदावलिकाचरमसमयः, तानि चैवं दलिकानि किप्यमाणानि गोपुत्रसंस्थानसंस्थितानि नवंति. तत आवलिकामात्रे अंतरकरणस्य शेषे सति अध्यवसाय विशेषादमीषां त्रयाणामेकतरस्य दलिकस्योदयो नवति; इदमु. तं नवनि-यदि तदानीं शुन्नः परिणामस्तईि सम्यक्त्वदलिकस्योदयः, मध्यमश्चेत्परिणामस्तर्हि सम्यग्मिथ्यात्वदलिकस्य, जघन्यश्चेत्ततो मिथ्यात्वदलिकस्येति ॥ १४ ॥ ॥ मूलम् ॥-गवलियासेसाए । नवसमप्रज्ञाए जाव ग समयं ॥ असुनपरिणामतो ॥११५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy