________________
पंचसं
_
नाग ।
टीका
११५७
वति. ननराईस्य त्वकरयोजना इयं-मिथ्यात्वस्य एकध्यावलिकाशेषायां प्रप्रमस्थितौ य- यासंख्यं स्थितिघातरसघातौ गुणश्रेणिश्च तिष्टंतीति ॥ १३ ॥
॥ मूलम् ॥-नवसंता अंते । विहीए नक्कट्टियस्स दलियस्त ॥ अनवसाणविसेसा । एकरसुदन नवे तिएहं ॥ १३ ॥ व्याख्या-नपशांताशया औपशमिकसम्यक्त्वाक्षाया अंते पर्यंते किंचित्समधिकावलिकाशेषे वर्तमानस्त्रयाणामपि हितीयस्थितिगतानां सम्यक्त्वादिपुंजानां दलिकमध्यवसायविशेषेण समाकृष्यांतरकरणे पर्यंतावलिकायां प्रतिपति; तत्र प्रश्रमसमये प्रनूतं, हितोयसमये स्तोकतरं, एवं तावहाच्यं यावदावलिकाचरमसमयः, तानि चैवं दलिकानि किप्यमाणानि गोपुत्रसंस्थानसंस्थितानि नवंति. तत आवलिकामात्रे अंतरकरणस्य शेषे सति अध्यवसाय विशेषादमीषां त्रयाणामेकतरस्य दलिकस्योदयो नवति; इदमु. तं नवनि-यदि तदानीं शुन्नः परिणामस्तईि सम्यक्त्वदलिकस्योदयः, मध्यमश्चेत्परिणामस्तर्हि सम्यग्मिथ्यात्वदलिकस्य, जघन्यश्चेत्ततो मिथ्यात्वदलिकस्येति ॥ १४ ॥
॥ मूलम् ॥-गवलियासेसाए । नवसमप्रज्ञाए जाव ग समयं ॥ असुनपरिणामतो
॥११५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org