________________
पंच सं०
टीका
११५६।।
वंतरकरणे स्थितः सप्रशस्तगुणः सह प्रशस्तेन प्रशस्येन गुणेनोपशमिकसम्यक्त्वलक्ष्णेन वते इति सप्रशस्तगुणः सन् संक्रमं करोति तस्मादंतरकरणे स्थितस्य गुणसंक्रमः प्रवर्त्तते इति, तडुकं — — गुणसंकमे अवनं । तिगाण असुजाण पुधकरणादी' इति श्रपूर्वकरले च मिथ्यात्वस्य बंधः प्रवर्त्तते, तस्य वेद्यमानत्वात्, अंतरकरणे च तस्योदयाऽजावात् बंधो न प्रवर्त्तते, तत्र गुणसंक्रमः प्रवर्त्तते ॥ १३२ ॥
॥ मूलम् ॥ - गुणसंकमेण समगं । तिन्निवि धक्कंति प्रानवज्जाएं || मित्तस्सन इगडग । प्रावलि सेलाए पढमाए || १३३|| व्याख्या - यावकुलसंक्रमः प्रवर्त्तते, तावदायुर्वजनां सतानां कर्मणां स्थितिघातो रसघातोगुणश्रेणिर्वा प्रवर्त्तते यदा तु गुणसंक्रमस्तिष्टति निवर्त्तते, तदा गुणसंक्रमेण समं तिस्रोऽपि स्थितिघातरसघातगुणश्रेय स्तिष्टति तथा मिथ्यात्वस्य याबालिका प्रथम स्थितौ शेषीभूता न जवति, तावत् स्थितिघातरसघातौ प्रवर्तेते, आवलिकामात्रशेषीभूतायां तु प्रथमस्थितौ न जवतः नथा यावन्मिथ्यात्वस्य प्रथम स्थितिर्याव लिकाशेषा न जवति, ताव कुलश्रेणिरपि प्रवर्त्तते, घ्यावलिकाशेषायां तस्यां गुणश्रेणिर्न -
Jain Education International
For Private & Personal Use Only
भाग ४
॥११५६ ॥
www.jainelibrary.org