SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ पंच सं० टीका ११५६।। वंतरकरणे स्थितः सप्रशस्तगुणः सह प्रशस्तेन प्रशस्येन गुणेनोपशमिकसम्यक्त्वलक्ष्णेन वते इति सप्रशस्तगुणः सन् संक्रमं करोति तस्मादंतरकरणे स्थितस्य गुणसंक्रमः प्रवर्त्तते इति, तडुकं — — गुणसंकमे अवनं । तिगाण असुजाण पुधकरणादी' इति श्रपूर्वकरले च मिथ्यात्वस्य बंधः प्रवर्त्तते, तस्य वेद्यमानत्वात्, अंतरकरणे च तस्योदयाऽजावात् बंधो न प्रवर्त्तते, तत्र गुणसंक्रमः प्रवर्त्तते ॥ १३२ ॥ ॥ मूलम् ॥ - गुणसंकमेण समगं । तिन्निवि धक्कंति प्रानवज्जाएं || मित्तस्सन इगडग । प्रावलि सेलाए पढमाए || १३३|| व्याख्या - यावकुलसंक्रमः प्रवर्त्तते, तावदायुर्वजनां सतानां कर्मणां स्थितिघातो रसघातोगुणश्रेणिर्वा प्रवर्त्तते यदा तु गुणसंक्रमस्तिष्टति निवर्त्तते, तदा गुणसंक्रमेण समं तिस्रोऽपि स्थितिघातरसघातगुणश्रेय स्तिष्टति तथा मिथ्यात्वस्य याबालिका प्रथम स्थितौ शेषीभूता न जवति, तावत् स्थितिघातरसघातौ प्रवर्तेते, आवलिकामात्रशेषीभूतायां तु प्रथमस्थितौ न जवतः नथा यावन्मिथ्यात्वस्य प्रथम स्थितिर्याव लिकाशेषा न जवति, ताव कुलश्रेणिरपि प्रवर्त्तते, घ्यावलिकाशेषायां तस्यां गुणश्रेणिर्न - Jain Education International For Private & Personal Use Only भाग ४ ॥११५६ ॥ www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy