________________
जाग ४
पंचसं० टीका
१५५॥
सम्यग्मिथ्यात्वं, अविशुई मिथ्यात्वं. एते च इतरेण सर्वघातिना रसेन समन्विते करोति.. दोपमिकसम्यक्त्वलानप्रथमसमयादेवारन्य मिथ्यात्वस्य सम्यक्त्वे सम्यग्मिथ्यात्वे च गुसंक्रमः प्रवर्तते ॥ १३० ॥ स चैवं
मूलम्-सम्मे प्रोवो मीसे । असंखन तस्स संखन सम्मे ॥ प समयं २ खेवो अंतमुहुत्तान विनान॥११॥ व्याख्या-औपशमिकसम्यक्त्वलानप्रथमसमये स्तोको द. लिकनिकेपः सम्यक्त्वे, ततो मिश्रे तस्मिन्नेव प्रथमसमये असंख्येयगुणः, ततोऽपि हितीये समये सम्यक्त्वे असंख्येयगुणः, ततोऽपि तस्मिन्नेव हितीये सम्यग्मिथ्यात्वे असंख्येयगुणः, इत्येवमुक्तेन प्रकारेण प्रतिसमयं केपो गुणसंक्रमरूपस्तावद् दृष्टव्यो यावदंतर्मुडून, तदूज़ पुनः प्रागन्निहितस्वरूपो विध्यातसंक्रमः प्रवर्तते. ॥ ११ ॥
॥ मूलम् ॥-गुणसंकमेण एसो । संकामो होश सम्ममीसेसु ॥ अंतरकरणंमि दिन कुणइ जन सप्पसगुणो ॥ १३२ ॥ व्याख्या-एष प्रागनिहितस्वरूपः संक्रमो मिथ्यात्वस्य सम्यक्त्वमिश्रयोनवति, गुणसंक्रमेणानंतरोक्तस्वरूपः संक्रमो वेदितव्य इत्यर्थः, यतोऽसा
॥११५५।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org