________________
पंच सं
टीका
॥११५॥
सकाशाद् यदेव गछति सा नदीरणा, द्वितीयायाश्च स्थितेः सकाशाद्यदागच्छति स आगाल इति ॥ १२७ ॥
॥ मूलम् ॥ - श्रवलिमेत्तं नदयेश | वेश्नं वाइ नवसमझाए ॥ नवसामियं तनवे । सम्मत्तं मोरकबीयं जं ॥ १२५ ॥ व्याख्या - तदावलिकामात्रं प्रथमस्थितिसत्कं केवलेनैवोदयेन वेदयित्वा अनुभूयोपशमाछायां तिष्टति उपशमादायां प्रविशति तस्यां चोपशमाड़ायां स्थितस्य सतः प्रथमसमये एवोपशमिकसम्यक्त्वं जवति तच्च मोहस्य बीजं कारणनूतं, तदंतरेण मोक्षस्याभावात् ॥ १२९ ॥
|| मूलम् ॥ - वरिमरि अणुभागं । तं तिहा कुणइ चरिममित्युदये || देसघाई समं । इयरेणं मित्रमीसाई ॥ १३० ॥ व्याख्या - प्रेयमस्थितिचरमसमये मिथ्यात्वादये वमानो मिथ्यादृष्टिरुपरितनस्थितेर्द्वितीयस्थितेः संबंधिनां कर्मपरमाणूनामनुजागं त्रिधा करोति, अनुजागनेदेन त्रिधा द्वितीयस्थितिगतं मिथ्यात्वदलिकं करोतीत्यर्थः तद्यथा - शु६मर्द्धविशद्धमविशदं च तत्र शुद्धं सम्यक्त्वं तच्च देशघातिरसेन समन्वितं करोति.
विश
Jain Education International
For Private & Personal Use Only
नाग
॥११८
www.jainelibrary.org