SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ११५३॥ तेर्मध्याद्दलिकं कर्म परमाण्वात्मकं गृहीत्वा गृहीत्वा प्रथमस्थितौ प्रक्षिपति, तथा नपरितन्यां द्वितीयस्थितौ च एवं च प्रतिसमयं तावत्प्रक्षिपति यावदंतरकरणदलिकं सकलमपि कीयते, अंतर्मुहूर्तेन च कालेन सकलदलिककयः ॥ १२३ ॥ ॥ मूलम् ॥ - इगदुग आवलिसेसा । नहि पढमाए नदीरणागाला || पढमठिए नदीरण - बीयानएइ आगालो || १२८ ॥ व्याख्या - इह प्रथम स्थितौ वर्तमान नदीरणाप्रयोगेल यत्प्रथम स्थितेरेव दलिकं समाकृष्योदयममये प्रक्षिपति, सा नदीरणा, यत्पुनर्द्वितीय स्थिते: सकाशीराप्रयोगेण समाकृष्योदये प्रक्षिपति स ' आगाल इति ' नदीरणाया एव विशेषप्रतिपत्त्यर्थमिदं द्वितीयं नाम पूर्वसूरिभिरावेदितं. नदयोदीरणाभ्यां च प्रथम स्थितिमनुजवन् तावनो यावदावलिकाधिकं शेषं तिष्टति तस्मिंश्च स्थिते आगालो न भवति, किंतु केवला नदीरणैव. साप्युदीरणा तावत्प्रवर्त्तते यावदावलिका शेषा न जवति श्रावलिकायां च शेषीनूतायामुदीरणापि निवर्त्तते, ततः केवलेनैवोदयेन तामावलिकामनुजवति; प्रकरयोजना त्वे- एकछयावलिकाशेषायां प्रथमस्थितौ यथासंख्यमुदीरणागालौ न भवतः, प्रथम स्थितेश्व १४५ Jain Education International For Private & Personal Use Only 'नाग ॥ ११५ www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy