________________
नाग
पंचसं
टीका ॥११५॥
घातादयश्चत्वारोऽपि पदार्या नवंति प्रवतै ते; चं चानिवृत्तिकरणाक्षायाः संख्येयेषु नागेषु ग- तेषु सत्सु एकस्मिंश्च संख्येयतमे नागे शेषे तिष्टति अंतर्मुहूर्नमात्रमधो मुक्त्वा मिथ्यात्व स्यांतरकरणमंतर्मुहूर्तप्रमाणं प्रश्रमस्थितेः किंचित्समधिकं नवति, प्रश्रमस्थितिश्च-॥१५॥
॥ मूलम् ॥-अंतमुहुनियमेनाई। दोवि निम्मबई बंधगाए ॥ गुणसेढिसंखन्नागं । अं. तरकरणेण न किरई ॥ १६ ॥ व्याख्या-प्रश्रमस्थितिमंतरकरणं च एते हे अपि अंतर्मुद. प्रमाणे युगपनिर्मापयति, तथा तदंतरकरणं अनिनवस्थितिबंधाच्या अन्निनवस्थितिबंधककालप्रमाणेन कालेन करोति. तश्राहि-अंतरकरणप्रश्रमसमय एवान्यं स्थितिबंधं मिथ्यात्वस्यारत्नते, स्थितिबंधांतरकरणे च युगपदेव परिसमापयति. तथा गुणश्रेणिसंबंधिनः संख्येयन्नागाः प्रश्रमदितीयस्थित्याश्रितास्तिष्टंति, एकं तु गुणश्रेणेः संख्येयतमं नागमंतरकरणदलिकेन सहोत्किरति विनाशयति ॥ १२६ ॥ संप्रति अंतरकरणस्य विधिमाद
॥ मूलम् ॥-अंतरकरणस्स विही । घेत्तुं घेत्तुं विश्न मनान । दलियं पढमठिएवि | छुन तहा नवरिमाए ॥ १२७ ॥ व्याख्या-अंतरकरणस्यायं विधिः-यदुत अंतरकरण स्थि
॥११॥
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only