SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ पंचसं जाग टीका ॥११५१॥ गपदारन्येते, युगपदेव च निष्ठां यात इति ॥ १३ ॥ ॥मूलम् ॥-जा करणाईए लिई-करणंते तीए होश संखंसो ॥ ( गाथाई) व्याख्या- अपूर्वकरणस्यादौ प्रथमसमये या स्थितिः सा स्थितिघातसहस्रैः खंमिता सती करणांते अ पूर्वकरणस्य चरमसमये संख्येयांशा नवति, संख्येयत्नागमात्रा नवति, संख्येयगुणहीना नवती त्यर्थः. एतच्च प्रागपि प्रस्तावामुक्तं, तदेवमुक्तमपूर्वकरणं ॥ संप्रत्यनिवृनिकरणप्रतिपादनार्थमाह ॥ मूलम् ||-अणीयट्टीकरणम । मुत्तावलिसंचियं कुण ॥ ( गाथाई ) ॥ १२४ ॥ व्याख्या-अतोऽपूर्व करणादूर्ध्वमनिवृत्तिकरणं करोत्यारनते, तच्च कथंनूतमित्याह-मुक्तावलोसंस्थितं, अनिवृत्तिकरणे हि अध्यवसायस्थानानि मुक्तावलीसंस्थितानि नवंति, एतच्च) प्रागेवोक्तं, तत एतदपि अनिवृत्तिकरणमन्नेदान्मुक्तावलीसंस्थितमित्युक्तं ॥ १४ ॥ ॥११॥ ॥ मूलम् ॥ एवमनियहिकरणे । निघायाईणि होति चनरोवि ॥ संखेङसे सेसे । पढमविश्अंतरं च नवे ॥ १५ ॥ व्याख्या-एवमपूर्वकरणक्रमेणानिवृनिकरणेऽपि स्थिति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy