SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ नाग पंचसंतीयसमये असंख्येयगुणं, ततोऽपि तृतीये समये असंख्येय गुणं, एवं तावक्तव्यं यावत्साधि- ककरणक्ष्यकालः, मनाक् समधिका अपूर्व करणानिवृत्तिकरणकालसमयाः, एष प्रश्रमसमयटीका गृहीतदलि कनिक्षेप विधिः, एवं हितीयादिसमयगृहीतानामपि दलिकानां निक्षेपविधिदृष्टव्यः ।११५णा अन्यच्च गुणश्रेणिरचनार्थ प्रथमसमये यद्दतिकं गृह्यते तत्स्तोकं, ततोऽपि वितीयसमये असं. ख्येयगुणं, ततोऽपि तृतीयसमये असंख्येयगुणं, एवं तावक्तव्यं यावगुणश्रेणिकरणचरमसमयः अपूर्वकरणानिवृनिकरणसमयेषु चानुन्नवतः क्रमशः कीयमाणेषु गुणश्रेणिदलिकनिके. पः शेषे शेषे नवति, नपरि च न वाहते ॥ १५ ॥ ॥ मूलम् ॥-करणाईए अपुरो । जो बंधो सो न होई जा अप्लो ॥ बंधगा सा तुलि-गान विश कंगाए ॥ १३ ॥ व्याख्या-अपूर्वकरणस्यादौ प्रश्रमसमये यो बंधः प्रा१ रब्धः स बंधकासा नुच्यते. कियंतं कालं यावत्स प्रारब्धो बंधो बंधकाक्षा नच्यते ? अत आ ह-यावदन्यो बंधो न नवति, न प्रारब्धो बंधो यावन्न समाप्तिं यातीत्यर्थः, सा च बंधकास्थितिकंडकाच्या स्थितिघातकालेन तुल्या. इदमुक्तं नवति-स्थितिघातस्थितिबंधौ यु ॥१५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy