________________
पंचसं
नाग
टीका
११४
मन रसकंडगसहस्सा ॥ ११ ॥ व्याख्या-स्थितिखमानां किरण नत्करण प्रवृत्तः सन् अशुन्नानां प्रकृतीनां रसकंडकमनुनागसत्कर्म, अनंतांशमनंतविन्नागात्मकमंतर्मुहूर्तेन विनाशयति, किमुक्तं नवति? अशुनप्रकृतीनां यदनुन्नागसत्कर्म, तस्यानंततमं नाग मुक्त्वा शेषाननुन्नागनागान् सर्वानप्यंतर्मुहूर्तेन कालेन विनाशयति, ततः पुनरपि तस्य प्रागुक्तस्यानंततमस्य नागस्यानंततमं नाग मुक्त्ता शेषाननुन्नागन्नागान् सर्वानंतर्मुहूर्तेन कालेन विनाशयति; एवमनेकान्यनुनागखमसहस्राणि एकैकस्मिन् स्थितिखंभे व्यतिकामंति. तथा चाह' तम्मिनरसकंडगसहस्सा' तस्मिन् स्थितिखंभे एकैकस्मिन् रसकंमकसहस्राणि गळंति; स्थितिखंडानां च सहस्ररपूर्वकरणं परिसमाप्यते; तदेवमुक्तो रसघातः ॥ ११ ॥ संप्रति गु. श्रेणिमाह
॥ मूलम् ॥–घाश्यनिन दलियं । घेत्तुं घेतुं असंखगुणणाए ॥ साहियकरणकालं । नदयानदरएइ गुणसेढिं ॥ १२ ॥ व्याख्या-घातिता या स्थितिस्तन्मध्यालिकं गृहीत्वा नदयसमयादारभ्य प्रतिसमयमसंख्येयगुणवृद्ध्या रचयति, तद्यथा-नुदयसमये स्तोकं, वि.
॥१४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org