________________
पंच सं०
टीका
११४८॥
र्वकरणे प्रविशति तस्मादेव समयादारभ्येत्यर्थः, इमान् वक्ष्यमाणांश्चतुरः पदार्थान् पूर्वान् करोति, अती काले न कदाचनापि पूर्व कृताः, तानेवाद - स्थितिघातं, रसघातं, गुणश्रेणिं, बंधकां च ॥ ११९ ॥ तत्र प्रथमतः स्थितिघातस्वरूपव्यावर्णनायाद
॥मूलम्॥-नक्को सेणं बहुसाग - राशि इयरेण पल्लसंखंसं ॥ विय श्रग्गानु घायज्ञ । अंत मुहूतेल टिइखंडं ॥१२०॥ व्याख्या-स्थितिसत्कर्मणोऽग्रिमनागाडुत्कर्षेण प्रभूतानि सागरोपमालि प्रभूतसागरोपमप्रमाणं, इतरेण जघन्येन पल्योपमासंख्येयनागमात्रं स्थितिखंकमंतर्मुहूर्तेन कालेन घातयति, घातयित्वा च दलिकं यत्र स्थितिरधो न खंडयिष्यति तत्र प्रक्षिपति, ततः पुनरपि अधस्तात्पज्योपमासंख्येयनागमात्र स्थितिखंड मंतर्मुहूर्तेन कालेन घातयति, प्रागुक्तप्रकारेणैव च निपति, एवमपूर्वकरणाद्वायाः प्रभूतानि स्थितिखं सहस्राणि व्यतिक्रामति, तथा च सति पूर्वकरणस्य प्रथमे समये यतिस्प्रतिसत्कर्मासीत् तत्तस्यैव चरमसमये संख्येयगुणहीनं जातं, तदेवमुक्तः स्थितिघातः ॥ १२० ॥ संप्रति रसघातप्रतिपादनार्यमाद॥ मूलम् ॥ - सुनाएंतमुहुत्ते । हाइरसकंडगं असतंसं ॥ किरणे विखंडा-तं
Jain Education International
For Private & Personal Use Only
-
नाग ४
॥११४८
www.jainelibrary.org