SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ पंचसं. नाग ! टीका ११४॥ ध नपरि च एकांतरिता विशोधिरनंतगुणा तावहाच्या यावहीनपर्यंतो जघन्यविशोधिपर्यव- सान; संख्येयन्नागमात्राश्चोत्कृष्टा विशुःक्ष्योऽद्याप्यनुक्ताः संति, ततस्ताः क्रमेणोपर्युपरि अनंतगुगा वक्तव्याः, तदेवमुकं यथाप्रवृत्तकरणं ।११॥ संप्रत्यपूर्वकरणस्य स्वरूपमाविश्चिकीर्षुराह ॥ मूलम् ।।-जा नकोसा पढमे । तीलेणंता जहनिया बीए ॥ करणे तीए जेठा । एवं जा सबकरणंपि ॥ ११० ॥ व्याख्या-प्रश्रमे यथाप्रवृत्त करणे चरमसमये या नत्कृष्टा वि. शोधिस्तस्याः सकाशाद् हितीयेऽपूर्वाख्ये करणे प्रथमे समये जघन्या विशोधिरनंतगुणा, त. स्या अपि सकाशात्प्रश्रमसमये एव ज्येष्टा नत्कृष्टा विशोधिरनंतगुणा, ततो हितीये समये जघन्या विशोधिरनंतगुणा, ततोऽपि तस्मिन्नेव हितीये समये नत्कृष्टा विशोधिरनंतगुणा, त. तोऽपि तृतीये समये जघन्या विशोधिरनंतगुणा, ततोऽपि तस्मिन्नेव तृतीये समये उत्कृष्टा विशोधिरनंतगुणा, एवं प्रतिसमयं तावहाच्यं यावत्सकलमपि करणं परिसमाप्यते ॥ ११॥ ॥ मूलम् ।।-अपुवकरणसमगं । कुण अपुवे श्मे न चनारि ॥ विश घायं रसघायं। गुणसेढी बंधगक्षय ॥ ११ए । व्याख्या-अपूर्वकरणेन समकं युगपद्यस्मिन्नेव समये अपू Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy