________________
पंचसं
टीका
॥ ११४६॥
॥ मूलम् ॥ - गंतुं संखेऊंसं । प्रदापवत्तस्स हीराजा सोही || तीए य पढमलमये । गुलियान क्लोसा ॥ ११६ ॥ व्याख्या - यथाप्रवृन करणस्य संख्येयं जागं गत्वा चरसमये या जघन्या शुद्धिस्तस्याः सकाशात्प्रथमे समये नत्कृष्टा विशोधिरनंतगुणा. इयमंत्र जावना-यथाप्रवृत्तकरणस्य प्रथमसमये या सर्वजघन्या विशोधिः सा सर्वस्तोका, ततो द्वितीये समये जघन्या विशोधिरनंतगुणा, ततोऽपि तृतीये समये जघन्या विशोधिरनंतगुला एवं तावद्वाच्यं यावद्यथाप्रवृत्तकरणस्य संख्येयो जागो गतो नवति ततः प्रथमसमये त्कृष्ट विशेोधिरनंतगुणा, ततो यतो जघन्यस्थानान्निवृत्तस्तस्योपरितनी जघन्या विशोधिरayer, Fast ये समये उत्कृष्टा विशेोधिरनंतगुणा, तत नपरि जघन्या विशोधिरनंतगुणा, एवमुपधश्व एकैका विशेोधिरनंतगुणा तावद्वाच्या यावश्ञ्चरमसमये जघन्या वि शोधिः ॥ ११६ ॥ तथा चाह
॥ मूलम् ॥ - एवं एक्वंतरिया । देहुवारं जाव दीपजंते ॥ तत्तो नक्कोसान | नवरुवरिं होणंतगुणा ॥ ११७ ॥ व्याख्या - एवं पूर्वोक्तप्रकारेण संख्येयनागात्परत आरम्य अ
Jain Education International
For Private & Personal Use Only
नाग
॥११४
www.jainelibrary.org