________________
पंचसं०
टीका
११४५॥
॥ मूलम् ॥ पइसमयमांतगुणा । सोही नामुद्दीतिरिज्ञानं ॥ बहाणा जीवाणं । इए द्वामुद्दीन एक्का ॥ ११५ ॥ व्याख्या - त्रयाणामपि करणानां प्रतिसमयमूईमुखी शुद्धिनंतगुणा वेदितव्या, तद्यथा - प्रथम समयशुद्ध्यपेक्षया द्वितीयसमये शुद्धिरनंतगुणा, ततोSपि तृतीयसमये अनंत गुणा, एवं यावदनिवृत्तिकरणचरमसमयः, श्राद्ययोस्तु छयोः करणयोस्तिर्यङ्मुखी शुद्धिः षट्स्वाना षट्स्थानपतिता, तद्यथा - प्रथमसमयगता शुद्धिः षट्स्थाविशिष्टा, द्वितीयसमयगता पदूस्थानविशिष्टा, एवं यावदपूर्वकरण चरमसमयः, तृतीये त्वनिवृत्तिंकरले प्रतिसमयं सकलजीवापेक्षयाप्येकैकमेवाध्यवसायस्थानं, तथाहि — अनिवृत्ति - करणस्य प्रथमसमये ये वर्त्तते, ये च वृत्ताः, ये च' वर्त्तिष्यंते, तेषां सर्वेषामप्येकमेवाध्यवसास्थानं, द्वितीयसमयेऽपि ये वर्त्तते, ये च वृत्ताः, ये च वर्त्तिष्यंते, तेषामपि सर्वेषामेकमेवाध्यवसायस्थानं, केवलं प्रथमसमयज्ञाविविशेोधिस्थानापेक्षया अनंतगुणविशुद्धं, एवं तावद्दाव्यं यावत्तस्यानिवृत्तिकरणस्य चरमसमयः, ततस्तृतीये करणे एकैव शोधिरूर्ध्वमुखरूपा, न द्वितीया तिर्यमुखी ॥ ११५ ॥ तत्र यथाप्रवृत्तकरण एव विशोधितारतम्यमुपदर्शयन्नाद
१४४
Jain Education International
For Private & Personal Use Only
जाग
॥११४
www.jainelibrary.org