________________
पंचसं० टीका
२९५॥
त्रयोविंशत्यादीनि स्थानानि प्रागुक्तानि तानि जावयितव्यानि तत्र प्रथमतस्त्रयोविंशतिं जावयति
॥ मूलम् ॥ - तग्यणुपुवि जाई । यावर माश्य दूसर विदू ॥ धुवबंधिहुंरुविग्गह । तेवीसा पजावरए ॥ ५८ ॥ व्याख्या - ३६ तबब्देन तिर्यचः परामृश्यंते, स्थावरादिशब्दसान्निध्यात् ततश्च ततिस्तिर्यग्गतिः, तदानुपूर्वी तिर्यगानुपूर्वी, एर्केडियजातिः, स्थावरादयो दुःस्वरविहीनाः स्थावर सूक्ष्मापर्याप्तसाधारला स्थिराशुनदुर्भगानादेयायशः कीर्त्तिरूपा नामधुवज्रंधिन्यस्तैजसकार्मणवर्णादिचतुष्टयोपघाता गुरुलघु निर्माणाख्या दुमसंस्थानं विग्रह इति अपर्याप्तकादिपदप्रत्यासत्ते रौदारिकशरीरं गृह्यत इत्येषा त्रयोविंशतिरपर्याप्तस्थावरे अपर्याप्त कैकेंयिस्य प्रायोग्या दृष्टव्या. इदापर्याप्तकैकैदियप्रायोग्याः प्राकू पंचविंशतिप्रकृतयः संभवत उपात्ताः, ततो बादरप्रत्येकरूपे इे प्रकृती अद्याप्युद्धरिते तिष्ठतः, ते च सूक्ष्मसाधारणयोः प्रतिपक्षभूते, ततो विकल्पेनास्यामेव त्रयोविंशतौ प्रक्षिप्यते तथा च सत्यत्र नंगाश्चत्वारस्तद्यथा - बादरनाम्नि बध्यमाने एका त्रयोविंशतिः प्रत्येकनाम्ना सह प्राप्यते, द्वितीया साधा
Jain Education International
2
For Private & Personal Use Only
नाग ध
। १२५५
www.jainelibrary.org