SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ जाग ४ ॥१२॥ नतामेकोनविंशत् त्रिंशच. देशविरते प्रमने च हे बंधस्थाने, तद्यथा-अष्टाविंशतिरेको- नत्रिंशत्. एते च अपि देवगतिप्रायोग्यं बनतो वेदितव्ये. तत्रापि देशविरतस्य तिरश्चोऽटीका ष्टाविंशतिरेव, मनुष्यस्य तु हे अपि. नत्वाहारकछिकबंधः संयमप्रत्ययः ‘सम्मनगुणनिमि तं । तियरं संजमेण आहारं' इति वचनात्, संयमश्च प्रमत्तसंयतेऽपि विद्यते, ततस्तत्राहारकहिकस्यापि बंधसंन्नवात्रिंशदपि बंधस्थानं कस्मान नवति ? तदयुक्तं, प्रमत्तसंयतसंयमस्य मंदत्वेनाहारकठिकबंधहेतुत्वान्नावात. सुविशिष्टो हि संयम आहारकक्षिकंबंधदेतुर्न चासौ प्रमत्तसंयते विद्यते इति तत्र त्रिंशद्वंधस्थानाऽन्नावः. अप्रमने अष्टाविंगत्यादीनि चत्वारि बंधस्थानानि, तद्यथा अष्टाविंशतिरेकोनत्रिंशत् त्रिंशत् एकविंशच. अपूर्वकरणे अष्टाविंशत्यादीनि पंच बंध. का स्थानानि, तत्र चत्वारि पूर्वोक्तान्येव, पंचमं तु यशःकीर्तिरूपैकप्रकृत्यात्मकमिति. शेषयोः पुनरनिवृत्निबादरसूक्ष्मसंपराययोर्यशःकी रेवैकस्या बंधः, न शेषनामप्रकृतीनामतिशुत्वात. तदेवं गुणस्थानेष्वपि बंधस्थानान्युक्तानि ॥ ५७ ॥ संप्रत्येकेंशियादीनां प्रायोग्यानि यानि ॥१ए। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy