________________
पंचसं टीका
॥१२५३।।
चनपण सेसेसु जसबंधो ॥ ५७ ॥ व्याख्या - इह पदानां यथासंख्येन योजना, सा चैवंमिथ्यादृष्टौ त्रयोविंशत्यादयः षटू नामबंधाः, तद्यथा - त्रयोविंशतिः पंचविंशतिः विंशतिरष्टाविंशतिरे कोनविंशत्रिंशत् सासादनादिषु सासादनमिश्राविरतसम्यग्दृष्टिदेशविरतप्रमताप्रमत्तापूर्वकरणेषु यथासंख्यं त्रियादयो नामबंधास्तत्र सासादने त्रीणि बंधस्थानानि, तद्यथा - अष्टाविंशतिरेकोनत्रिंशत् त्रिंशत् तत्र तिरश्वो मनुष्यस्य वा सासादनस्य देवगतिप्रायोग्यं बघ्नतोऽष्टाविंशतिः, देवस्य नारकस्य वा सासादनस्य तिर्यग्मनुष्यप्रायोग्यं बध्नत एकोनत्रिंशत्, तिर्यक्प्रायोग्यं बध्नतस्त्रिंशत् सम्यरिमथ्यादृष्टौ हे बंधस्थाने, तद्यथा--- ष्टाविंशतिरेकोनविंशच्च तत्र तिरवो मनुष्यस्य वा देवगतिप्रायोग्यं बघ्नतोऽष्टाविंशतिः, देवस्य नारकस्य वा मनुष्यगतिप्रायोग्यं बध्नत एकोनविंशत् अविरतसम्यग्दृष्टौ त्रीणि बंधस्थानानि, तद्यथा -
अष्टाविंशतिरेकोनत्रिंशत्रिंशत् तत्र तिर्यग्मनुष्याणां देवगतिप्रायोग्यं बघ्नतामष्टाविंशतिः, मनुष्याणां देवगतिप्रायोग्यं बध्नतामेकोनत्रिंशत्. देवनारकाणां मनुष्यगतिप्रायोग्यं ब
Jain Education International
For Private & Personal Use Only
-
भाग ४
॥१२५३॥
www.jainelibrary.org