SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ जाग । न वा बध्नाति. तत्र पंचविंशतिं पृथिव्यंबुवनस्पतित्पद्यमानो बध्नाति, एकोनविंशत्रिंशद्वंध- नावना च नारकवदवसेया. तदेवं नानो बंधस्थानानां बंधका नक्ताः ॥ ५५ ॥ संप्रति कस्याटीका का - गतेः प्रायोग्यं बध्नतः कतिबंधस्थानानि प्रायोग्यानि नवंतीत्येतन्निरूपयति१२ए॥ ॥ मूलम् ॥-अमवीसनरयजोग्गा । अमवीसाईसुराण चत्तारि ॥ तिगपणबीसेगें-दि याणतिरिमणुयबंधतिगं ॥ ५६ ॥ व्याख्या-अष्टाविंशतिर्नरकयोग्या, नरकगतिप्रायोग्यं ब ध्नत एकमेवाष्टाविंशतिरूपबंधस्थानमित्यर्थः. तथा सुराणां देवानां प्रायोग्यं बध्नतोऽष्टाविंश1. त्यादीनि चत्वारि बंधस्थानानि, तद्यथा-अष्टाविंशतिरेकोनविंशत्रिंशदेकत्रिंशच. एकेंशिया णां प्रायोग्यं बध्नतस्त्रीणि बंधस्थानानि, तद्यथा-त्रयोविंशतिः पंचविंशतिः षड्विंशतिश्च. हीडियादिमनुष्यगतिगमनयोग्य बनतो बंधत्रिकं, तद्यथा-पंचविंशतिरेकोनत्रिंशत्रिंशच्च.एतानि सर्वाण्यपि बंधस्थानानि सूत्रकृदेवाग्रे नावयिष्यतीति नेह नाव्यंते. ॥ ५६ ॥ संप्रति गुणस्थानकेषु बंधस्थानानि चिंतयन्नाद ॥ मूलम् ॥-मिळमि सासणाईसु । तिअध्वीसाइ नामबंधान ॥ तिन्नि दोतिदोदो । ॥१२एशा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy