SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका ॥१२९६॥ रणनाना, एवं सूक्ष्मनाम्नापि बध्यमानेन हे त्रयोविंशती इति तदेवमुक्तमपर्याप्त कै कै दियमा योग्यं बंधस्थानं ॥ ५८ ॥ संप्रति पर्याप्त कैकेंद्रियप्रायोग्यं वक्तव्यं, तत्र च काचित्प्रकृतिरपनेतव्या, काचिच्च प्रक्षेप्तव्या, एवमुत्तरेष्वपि बंधस्थानेषु ततः सामान्येन प्रकृतिव्यत्यासे युक्तिमाद ॥ मूलम् ॥ - पगईं वच्चासो । दोइ गई इंदिया या सङ्घ ( गाथाई) व्याख्या -प्रकृतीनां पूर्वोक्तानां प्रकृतीनां मध्ये स्वयमेव काश्चित्प्रकृतयोऽपनेतव्याः, काश्विच्च प्रप्तव्याः, या देवगतिं नरकगतिं वा समाश्रित्य स्थावरादिचतुष्कमपनेतव्यं, त्रसादिचतुष्कं च प्रदेपणीयं हींशियादित्वमाश्रित्य स्थावर सूक्ष्मसाधारणानां स्थाने वसबादरप्रत्येकानि प्रक्षेप्तव्यानि. वैक्रियमादारकं वाघिकृत्यौदारिकस्य स्थाने वैक्रियमादारकं वेति, संप्रति तु पर्याप्त कैकेंदियप्रायोग्यबंधस्थाने चिंत्यमाने अपर्याप्तकमपनीय पर्याप्तकं प्रप्तव्यं, शेषं तदेव, तथा चाद॥ मूलम् ॥ - सपराघाऊ सासा । पणुवी सबधीससाया वा ॥ ५‍ ॥ ( गाथाई) व्या ख्या- सैव प्रागुक्ता त्रयोविंशतिः सपराघातोच्छ्वासा पंचविंशतिर्भवति सा च पर्याप्त कै Jain Education International For Private & Personal Use Only नाम 8 ॥१२७६ www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy