SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ नाग ४ पंचसं टीका ॥११॥ केश्यिप्रायोग्यं बनतो मिथ्यादृष्टेरवगंतव्या. इह पर्याप्तकैकेंशियप्रायोग्याः प्रागातपेन सह हा- त्रिंशत्प्रकृतयः संन्नवन नपानाः, तत्र च पंचविंशतिबंधे आतपमुद्योतं वा न संनवति. नच्वासपराघाते च सूत्रकृतैव स्वयमेव प्रक्षिप्ते, ततः स्थिरशुन्नयश कीर्तिरूपास्तिस्रः प्रकृतयोऽत्राप्युःहरितास्तिष्टंति. ताश्चास्थिराशुनायशःकीर्तीनां प्रतिपदनूताः, ततो विकल्पेन तासामेव स्थाने प्रदेप्तव्याः, तथा च सत्येवमन्जिलापः-तिर्यग्गतिस्तिर्यगानुपूर्वी, एकेंश्यिजातिः, औदारिकतैजसकार्मणानि, हुंमसंस्थान, वर्णादिचतुष्टयं, अगुरुलघु, नपघातनाम, पराघातनाः म, नच्छ्वासनाम, स्थावरनाम, बादरसूदमयोरेकतरं, पर्याप्तं, प्रत्येकसाधारणयोरेकतरं, स्थिः - रास्थिरयोरेकतरं, शुनाशुनयोरेकतरं, यशःकीर्त्ययशःकीयो रेकतरा, उनगमनादेयं निर्मा मिति. अत्र नंगा विंशतिः, तत्र बादरपर्याप्तकप्रत्येकस्थिरशुन्नेषु बध्यमानेषु यशाकीर्त्या सह एकः, हितीयोऽयशःकीर्त्या, एतौ च ौ नंगौ शुनपदेन लब्धौ, एवमशुनपदेनापि हौ नंगौ लन्येते. ततो जाताश्चत्वारः, एते चत्वारः स्थिरपदेन लब्धाः, एवमस्थिरपदेनापि चवारो लन्यते. ततो जाता अष्टौ. ॥१२९७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy