SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ नाग १ टीका वति. 'नो सुहुमतिगणजल * एते च बादरपर्याप्तप्रत्येकैः सह लब्धाः , यदा तु प्रत्येकपदस्थाने साधारणं गम्यते, त- दा स्थिरास्थिरशुनाशुलायशःकीर्तिपदैश्चत्वारः, यतः साधारणेन सह यशःकीर्निबंधो न न वति. 'नो सुहुमतिगेणजसं ' इति वचनात्. ततस्तदाश्रिता विकल्पा न प्राप्यते. सूक्ष्मप१एनासर्याप्तनानोश्च बध्यमानयोः प्रत्येकसाधारणस्थिरास्थिरशुनाशुलायशःकीर्तिनिरष्टौ, सूक्ष्मेना पि सह यशःकोर्निबधानावादत्रापि तदाश्रिता विकल्पा न प्राप्यते. तदेवं सर्वसंख्यया पंच. विंशतिबंधे विंशतिर्नेगा. सैव पंचविंशतिरातपसहिता षड्विंशतिवति. नवरमिहातपस्थाने विकल्पेनोद्योतमपि प्रवेप्तव्यं. पर्याप्तकैकेंश्यिप्रायोग्यबंधे द्योतस्यापि बंधसंन्नवातू. अत्र नंगाः षोडश, ते चातपोद्योतस्श्रिरास्थिरशुनाशुन्जयशःकीर्त्ययशःकीर्तिपदैरवसेयाः, पातपो. द्योताज्यां च सह सूक्ष्मसाधारणयोबधो न नवति, ततस्तदाश्रिता विकल्पा नोपजायते, त. देवमेकेंश्यिप्रायोग्यबंधस्थानत्रये सर्वसंख्यया चत्वारिंशनंगाः ॥ ५५ ॥ संप्रति हीडियप्रायो- ग्यबंधस्थानप्रतिपादनार्थमाद ॥ मूलम् ।।-तग्गश्या दुर्वासा । संघयणतसंगतिरियपणुवीसा ॥ दूसरपरघानस्सा एज For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy