________________
नाग ४
पंचसं स । खगश्गुणतीसतीसमुज्जोवा ।। ६० ॥ व्याख्या-तत्यादयस्तियग्गत्यादयो धाविंशति-
प्रकृतयः पूर्वोक्ता एव, किमुक्तं नवति ? ' तग्गयणुपुचि जाई पावरमाईय' इत्यादिना त्रयोटीका
विंशतिः प्रागुक्ता, सैव स्थावरनामवर्जिता क्षाविंशतिरिदावगंतव्या. केवलं स्यावरनामापनय१एनादवइयमिह सूक्ष्मसाधारणयोः स्थाने बादरप्रत्येकनानी प्रदेप्तव्ये. ततः संहननं सेवा -
ख्यं, सनाम, औदारिकांगोपांगनाम चेत्येतास्तिस्रः प्रकृतयोऽन्याः प्रक्षिप्यंते. ततस्तिरश्चो झींश्यिस्य प्रायोग्या पंचविंशतिनवति. सा चैवमनिलापनीया-तिर्यग्गतिस्तिर्यगानुपूर्वी झींश्यिजातिरौदारिकतैजसकार्मणानि हुंमसंस्थान सेवार्तसंहननं औदारिकांगोपांग वर्णादिचतुष्टयं अगुरुलघु नपघातनाम सनाम बादरनामापर्याप्तकनाम प्रत्येकनामास्थिरमशुग्नं दुलगमनादेयमयशःकीर्तिनिर्माणमिति, एषा चापर्याप्तकहींश्यिप्रायोग्यं बध्नतो मिथ्यादृष्टरवसे. याअत्र प्रतिपक्षनूता परावर्त्तमाना प्रकृतिरेकापि न बंधमायातीत्येक एव नंगः, एषैव पं. चविंशतिर्दुःस्वरपराधातोच्छ्वासाशुन्नविहायोगतियुक्ता एकोनविंशजवति. एषा च पर्याप्तहीयिप्रायोग्यं बध्नतो मिथ्यादृष्टेः प्रत्येया. अत एवापर्याप्तकस्थाने पर्याप्तकं प्रक्षिप्यते, पर्या
पए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org