SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका ॥१३०॥ तकबंधे च स्थिरशुनयशः कीर्तयोऽपि बंधमायांति, ततस्ता अपि अस्थिराशुनायशःकीर्त्ति स्थाने विकल्पेन प्रप्तव्याः. ततश्चैवमनिलापः–तिर्यग्गतितिर्यगानुपूर्यौ, छींडियजातिः, तैजसकार्मणे, हुंडसंस्थानं, सेवार्त्तसंहननं, श्रदारिकमौदा रिकांगोपांगं, वर्णादिचतुष्टयमगुरुलघु, पराघातमुच्छ्वासनाम, अप्रशस्त विदा योगतिस्वसनाम, बादरनाम, पर्याप्तनाम, प्रत्येकं स्थिरा स्थिरयोरेकतरं, शुभाशुभयोरेकतरं, दुःस्वरं, दुर्भगमनादेयं, यशः कीर्त्त्य यशः कीर्त्योरेकतरा, निर्माणमिति अत्र स्थिरास्थिरयोरेकतरं, शुजाशुनयशः कीर्त्ययशः कीर्त्तिपदैरष्टौ जंगाः सैवैकोनत्रिंशत् उद्योत सहिता त्रिंशदपि त एवाष्टौ गाः, एवं सर्वसंख्यया सप्तदश. 'एवं त्रीडियप्रायोग्यं चतुरिंडियप्रायोग्यं च बनतो मिथ्यादृटेस्त्रीणि त्रीणि बंधस्थानानि सतंगानि वाच्यानि नवरं त्रीडियालां त्रीदिजातिरनिलपनीया, चतुरिंशियाणां चतुरिंश्यिजातिः, जंगाश्व प्रत्येकं सप्तदश तिर्यक्पंचें प्रायोग्यमपि बनतस्त्रीणि बंधस्थानानि तद्यथा - पंचविंशतिरेकोनत्रिंशत् त्रिंशत्. तत्र पंचविंशतिदियप्रायोग्यं बनत इव वेदितव्या नवरं हींडियजातिस्थाने पंचेंप्रिय Jain Education International For Private & Personal Use Only भाग ४ ॥१३०० ॥ www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy