SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका | १३०१ ॥ गतयः, जातिरवसेया. सैव पंचविंशतिः पराघातोच्छ्वासदुःस्वराप्रशस्तविदायोगतितिः सबैकोनत्रिंशत्रवति सा च पर्याप्त कतिर्यकू पंचेंदियप्रायोग्यं बनतो वेदितव्या पर्याप्त तिर्यकूपं चें दियप्रायोग्यबंधारंजे च ' पंचेंदिय सुसराई ' इत्यादिवचनप्रामाण्यात् सुस्वर सुनगादेयप्रशस्त विदायो. आद्यानि पंचस्थानानि, प्रायानी च पंच संहननानीत्येताश्चतुर्दश प्रकृतयोऽन्या अपि श्रित्य संज्ञति ताश्च दुःस्वरादीनां प्रतिपक्षभूताः अतो विकल्पेन दुःस्वरदुर्भगानावेयानां स्थाने सुस्वर सुनगादेयप्रकृतयोऽप्रशस्त विहायोग तिस्थाने, प्रशस्त विहायोग तिहुँम संस्थानस्य स्थाने, विकल्पेन पंचसंस्थानानि सेवार्त्तसंदननस्य स्थाने पंच संदनानि प्रक्षेप्तव्यानि. ततश्चैवमजिलाप:- तिर्यग्गतितिर्यगानुपूव्य, पंचेंडियजातिः, श्रदारिकमौदा रिकांगोपांगं, तैजसकार्मणे, पसां संस्थानानामेकतमत्संस्थानं, षस्सां संहननानामेकतमत्संहननं, वर्णादिचतुष्टयमगुरुलघु, पराघातोच्छ्वासनाम, प्रशस्ताप्रशस्तयोरेकतरा विहायोगतिः, त्रसनाम, बादरनाम, पर्याप्तनाम, प्रत्येकं, स्थिरास्थिरयोरेकतरं, शुभाशुनयोरेकतरं, सुनगदुर्भगयोरेकतरं, सुस्वरःस्वरयेोरेकतरं, श्रादेयानादेययेोरेकतरं यशः कीर्त्त्य यशःकी त्यों रेकतरा, निर्माण " Jain Education International For Private & Personal Use Only नाग 8 ॥। १३०१।। www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy