________________
पंचसं
नाग ४
टीका
१४३२॥
एकविधबंधकस्य एकमुदयस्यानं त्रिंशत. अष्टौ सत्तास्थानानि, तद्यथा-विनवतिदिन- वतिरेकोननवतिरष्टाशीतिरशीतिरेकोनाशीतिः षट्सप्ततिः पंचसप्ततिश्च. सर्वबंधस्थानोदयस्थानापेक्षया सत्तास्थानानि शतमेकोनषष्ट्यधिकं. बंधानावे नदयस्थानयोः परस्परं संवेधः सा. मान्यसंवेधचिंतायामिव वेदितव्यः. संप्रति देवानां बंधोदयसत्तास्थानानि वक्तव्यानि. तत्र दे. वानां चत्वारि बंधस्थानानि, तद्यथा-पंचविंशतिः, षड्विंशतिः, एकोनत्रिंशत्, त्रिंशत्, तत्र पंचविंशतिः, षड्विंशातिश्च पर्याप्तबादरप्रत्येकसहितमेकेश्यिप्रायोग्यं बभ्रतो वेदितव्या. अत्र स्थिरास्थिरशुनाशुनयशकीर्त्ययशःकीर्तिपदैरष्टौ नंगाः, षड्विंशतिरातपोद्योतान्यतरसहिता जवति. तयान नंगाः षोश, एकोनत्रिंशन्मनुष्यगतिप्रायोग्या तिर्यग्गतिप्रायोग्या च सप्र. नेदा प्रागिवावलेया. त्रिंशत्पुनस्तिर्यप,श्यिप्रायोग्या नद्योतसदिताऽष्टाधिकषट्चत्वारिंश. तसंख्यन्नेदोपेता प्रागिव वक्तव्या. या तु मनुष्यगतिप्रायोग्या तीर्थकरनामसहिता, तत्र स्थि- रास्थिरशुनाशुनयशःकीर्त्ययश कीर्तिनिरष्टौ नंगाः. षट् लक्ष्यस्थानानि, तद्यथा
एकविंशतिः, पंचविंशतिः, सप्तविंशतिः, अष्टाविंशतिः, एकोनविंशत्, त्रिंशत्. एतानि
श
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org