SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ पंचसं नाग टीका ॥१४३३॥ प्रागेव सप्रपंचमुक्तानीति न नूय नच्यते. चत्वारि सत्तास्थानानि, तद्यथा-त्रिनवतिः, हिन- वतिः, एकोननवतिः, अष्टाशीतिः. शेषाणि तु न संन्नवंति, तानि हि कानिचिदेश्यिसंबंधीनि, कानिचित्क्षपकसंबंधीनि. ततो देवानां न नवंति. संप्रति संवेध नच्यते-देवानां पं. चविंशतिबंधकानां षट्स्वपि नदयस्थानेषु प्रत्येकं हे सत्तास्थाने, तद्यथा-हिनवतिरष्टाशीतिश्च. एवं षड्विंशत्येकोनत्रिंशद्वंधकानामपि वेदितव्यं, नद्योतसहितां तिर्यपंचेंश्यिप्रायोग्यां त्रिंशतमपि बध्नतामेवमेव तीर्थकरसहितां पुनस्त्रिंशतमर्थान्मनुष्यगतिप्रायोग्यां बनतः षट्स्वपि नदयस्थानेषु प्रत्येकं के सत्तास्थाने, तद्यथा-त्रिनवतिरेकोननवतिश्च. सर्वसंख्यया स्थानानि षष्टिरिति. ॥ १२ ॥ ' वोठामी इंदिएसु पुणो ' इति संप्रति पुनरिंजियेषु व. क्ष्यामि, प्रतिज्ञातमेवाह ॥ मूलम् ॥-इगविगले पण बंधा । अमवीसूणा न अ श्यरम्मि ॥ पंचबएक्कारुदया पण पण बारस न संताणि ॥ १२५ ॥ व्याख्या-एकेंश्यि विकलेंश्येिषु प्रत्येकं त्रयोविंशत्यादीनि अष्टाविंशतिहीनानि पंच पंच बंधस्थानानि नवंति. तानि चामनि-त्रयोविंशतिः, ॥१५३३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy