SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ नाग । ' पं पंचविंशतिः, षड्विंशतिः, एकोनत्रिंशत्, त्रिंशत्. तत्र देवगतिप्रायोग्यामेकोनत्रिंशतं त्रिशतं च वर्जयित्वा शेषाणि सर्वाएयपि सर्वगतिप्रायोग्यानि सप्रनेदानि प्रागिव वक्तव्यानि. 'अ __टोका पाइयरम्भित्ति' इतरस्मिन् पंचेंइिये अष्टौ बंधस्थानानि, तद्यथा-त्रयोविंशतिः, पंचविंशतिः, ॥४३॥भाषाविंशतिः, अष्टाविंशतिः, एकोनत्रिंशत्, त्रिंशत्, एकत्रिंशत्, एका च. एतानि सर्वाण्यपि र सर्वगतिप्रायोग्यानि सप्रनेदानि प्रागिव वक्तव्यानि. 'पंचक्कारुदयत्ति' एकेंख्यिविकलेंदि. यपंचेंशियाणां यथाक्रमं पंच षट् एकादश नदयस्थानानि. तवैकेंशियाणाममूनि पंच नदयस्थानानि, तद्यथा-एकविंशतिः, चतुर्विंशतिः, षड्विंशतिः, सप्तविंशतिश्च. एतानि सन्नेदानि पूर्ववक्तव्यानि. विकलेंझ्यिाणां षट् नदयस्थानानि, तद्यथा-एकविंशतिः, षड्विंशतिः, अष्टाविंशतिः, एकोनत्रिंशत्, त्रिंशत, एकत्रिंशत्. एता न्यपि यथा नक्तानि तथैव वक्तव्यानि. पंचेंझ्यिाणाममून्येकादशोदयस्थानानि, तद्यथा-विंश- भतिः , एकविंशतिः, पंचविंशतिः, षड्विंशतिः, सप्तविंशतिः, अष्टाविंशतिः, एकोनत्रिंशत्, त्रिं. शत, एकत्रिंशत्, नव, अष्टौ. एकेंशियविकलेंझ्यिसत्कान्युदयस्थानानि वर्जयित्वा शेषाणि स ॥१४३४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy