SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ नाग १ टीका पंचसंर्वाण्यपि पंचेंझ्यिाणां सप्रनेदानि प्रागिव वक्तव्यानि. 'पणपणबारसनसंताणिनि ' एकेंश्यि- विकलेंश्यिपंचेंक्ष्यिाणां यथाक्रमं पंच पंच हादश सत्तास्थानानि. तत्रैकेंशियाणां पंचेमानि, तद्यथा-हिनवतिः, अष्टाशीतिः, षमशीतिः, अशीतिः, अष्टसप्ततिश्च. पंचेंडियाणां सर्वाक्य१४३॥ पि सत्तास्थानानि प्रागिव वक्तव्यानि ॥ १५ ॥ संप्रति जीवस्थानेषु बंधोदयसत्तास्थानानि प्रतिपिपादयिषुः प्रश्रमतो ज्ञानावरणदर्शनावरणांतरायाणां प्रतिपादयति ॥ मूलम् ॥-नाणंतरायदसण, बंधोदयसंतनंगजे मिले ॥ ते तेरलगणेसु । सम्ममि गुणासिया सवे ॥ १६ ॥ व्याख्या-झानावरणांतरायदर्शनावरणानां बंधोदयसत्तास्थानेषु ये नंगा मिथ्यादृष्टौ नवंति, त एव पर्याप्तसंझिपंचेंश्यिवर्जेषु शेषेषु त्रयोदशसु जीवस्थानेषु वेदितव्याः, तत्र ज्ञानावरणस्यांतरायस्य च प्रत्येकं पंचविधो बंधः, पंचविध नदयः, पंचविधा सत्ता. झानावरणांतराययोर्बुवबंधोदयसत्ताकत्वात्. दर्शनावरणस्य नवविधो बंधश्चतुर्विध नदयो नवविधा सत्ता. अथवा नवविधो बंधः पंचविध नदयो नवविधा सत्ता, संझिनि पर्याप्ते र पुनर्ये गुणाश्रिता गुणस्थानकोक्ता नंगास्ते सर्वे अन्यूनातिरिक्ता वेदितव्याः, ॥१६॥ संप्रति १४३५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy