________________
नाग १
टीका
पंचसंर्वाण्यपि पंचेंझ्यिाणां सप्रनेदानि प्रागिव वक्तव्यानि. 'पणपणबारसनसंताणिनि ' एकेंश्यि-
विकलेंश्यिपंचेंक्ष्यिाणां यथाक्रमं पंच पंच हादश सत्तास्थानानि. तत्रैकेंशियाणां पंचेमानि,
तद्यथा-हिनवतिः, अष्टाशीतिः, षमशीतिः, अशीतिः, अष्टसप्ततिश्च. पंचेंडियाणां सर्वाक्य१४३॥ पि सत्तास्थानानि प्रागिव वक्तव्यानि ॥ १५ ॥ संप्रति जीवस्थानेषु बंधोदयसत्तास्थानानि
प्रतिपिपादयिषुः प्रश्रमतो ज्ञानावरणदर्शनावरणांतरायाणां प्रतिपादयति
॥ मूलम् ॥-नाणंतरायदसण, बंधोदयसंतनंगजे मिले ॥ ते तेरलगणेसु । सम्ममि गुणासिया सवे ॥ १६ ॥ व्याख्या-झानावरणांतरायदर्शनावरणानां बंधोदयसत्तास्थानेषु ये नंगा मिथ्यादृष्टौ नवंति, त एव पर्याप्तसंझिपंचेंश्यिवर्जेषु शेषेषु त्रयोदशसु जीवस्थानेषु वेदितव्याः, तत्र ज्ञानावरणस्यांतरायस्य च प्रत्येकं पंचविधो बंधः, पंचविध नदयः, पंचविधा सत्ता. झानावरणांतराययोर्बुवबंधोदयसत्ताकत्वात्. दर्शनावरणस्य नवविधो बंधश्चतुर्विध
नदयो नवविधा सत्ता. अथवा नवविधो बंधः पंचविध नदयो नवविधा सत्ता, संझिनि पर्याप्ते र पुनर्ये गुणाश्रिता गुणस्थानकोक्ता नंगास्ते सर्वे अन्यूनातिरिक्ता वेदितव्याः, ॥१६॥ संप्रति
१४३५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org